SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ RESTLESS RRORREARSA शतसंख्यानि स्तुतिकुसुमाञ्जलिमहाकाव्यं ज्ञेयं विद्भिर्भणनीयं पठनीयं पाठनीयं च ॥ ततोऽनन्तरं प्रतिष्ठायां नन्द्यावतेऽविसृष्टे तयैव रीत्या नन्द्यावर्ते शक्रेशानपरमेष्ठिजिनमातृलोकान्तिकविद्यादेवीइन्द्रइन्द्राणीशासनयक्षशासनयक्षिणीदिक्पालग्रहचतुर्णिकायदेवादिपूजनं तथैव विधेयं नवरं पृथक् मुद्राफलशरावादिढोकनं प्रतिष्टादिनादन्यत्रदिने नास्ति किंतु गन्धपृष्पादिभिः सामान्यपूजैव विधेया। नन्द्यावर्ते तु विसृष्टे सर्वदा पर्वणि वा प्रतिमाप्रवेशे वा शान्तिके वा पौष्टिके वा वृहत्स्नात्रविधी विधेये नन्द्यावर्तवलयक्रमोन स्थाप्यः किंतु पृथगेव भिन्नपीठेषु क्रमेण दिक्पालसक्षेत्रपालग्रहचतुर्णिकायदेवस्थापनं तेषां तत्र स्थापनं च पूर्वनिर्मितमूर्तिधातुकाष्ठपाषाणनिर्मितप्रतिमास्थापनम् । अथवा नानाधातुभिः कुङ्कुमचन्दनायर्वा तन्मूर्तिलिखनं उत तिलकमात्रदानेन स्थापनं पीठे यथादिग्भागं दिक्पालानां ग्रहणं च प्रदक्षिणावर्तया च आवाहनं संस्थापनं पूजनं कुजमाञ्जलिक्षेपादि नन्द्यावर्तविधिकथितविधिनैव तैरेव काव्यविधेयं । एवं दिक्पालग्रहदेवगणपूजनं विधाय जिनबिम्बस्य पञ्चामृतस्नानं कुर्वीत । तद्यथा । पुनः कुसुमाञ्जलिं करे गृहीत्वा । “पूर्व जन्मनि मेरूभूधशिखरे सर्वैः :सुराधीश्वरै राज्योदभूतिमहे महद्धिसहितैः पूर्वेऽभिषिक्ता जिनाः। तामेवानुकृति विधाय हदये भक्तिप्रकर्षान्विताः कुर्मः स्वस्वगुणानुसारवशतो विम्बाभिषकोत्सवम् ॥१॥" अनेन वृत्तन पुष्पाञ्जलिक्षेपः । पुनः पुष्पाञ्जलिं करे गृहीत्वा। "मृत्कुम्भाः कलयन्तु रत्नघटितां पीठं पुनरुतामानीतानि जलानि सप्तजलधिक्षीराज्यध्यात्मताम् । बिम्बं पारगतत्वममत्र सकलः संघः सुराधी STEEL _lain to१०४ Mainelibrary.org For Private & Personal Use Only
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy