________________
आचारदिनकर
॥२५८॥
देयं तथाविधम् ॥ ८६ ॥ अत्यन्तहीनस्य पुनस्तपस्त्यागं विनिर्दिशेत् । ये च पालितचारित्रा अज्ञातार्थास्तथाऽसहः ।।८७॥ तेषां च प्रतिनं देयं विरसादिविमाजितम् । यदेतच्च तपःकर्म प्रायश्चित्ते पुरोदितम् ॥ ८८ ॥ एतत्प्रमादयुक्तस्य सर्व देयं मनीषिभिः । दर्पमुक्तस्य च स्थानान्तरं किंचिद्विशेषतः ॥ ८९ ॥ आवृत्तिभाजः किंचिच्चाधिकं किंचिच्च दर्पवत् । प्रतिक्रमणमाख्येयं कल्पे तदुभयं च वा ॥९०॥ प्रमादोऽनवधानत्वं दर्परूपबलादिकः । आवृत्तिकार्यकाक्षित्वं कल्प आचारसंश्रयः॥९१ ॥ एतासु कर्मबन्धः स्यात्सेवनासु चतसृषु । पूर्वोक्तविधिना देयं प्रायश्चित्तं च तास्वपि ॥९२॥ आलोचनायाः कालं च ज्ञात्वा क्लेशादिशुद्धितः। हीनाधिकं च मध्यं च ददीत तदपेक्षया ॥९३॥ द्रव्यादिगुणबाहुल्ये प्रायश्चित्तं बहदितम् । तद्धीनत्वे तेष्वहीनं स्यागमत्यन्तहीनके ॥ १४ ॥ सर्वहीनं पुनः कर्म कुर्यादन्यत्तपः समम् । वैयावृत्यादिकरणं सुसाधूपासनं तथा ॥ ९५॥” इति तपोर्ट प्रायश्चित्तं संपूर्णम् ॥
अथ छेदाई यथा-"तपसा गर्वितः कश्चिदसमर्थस्तपस्यथ । अश्रद्दधानस्तपसि तपसा यो न दम्यते ॥१॥ अत्यन्तपरिणामश्च गुणभ्रंशिकृतादरः । प्रपद्यमानश्छेदे च पावस्थादिवितापितः ॥२॥ तपोभूमिमतिक्रान्त्वा सच्छेदं प्रतिपद्यता । तेन चाजन्मपर्यन्तं विधेयं विरसादिकम् ॥ ३॥ यदारब्धमाद्यदिन आमृत्यु तदुपासनम् । छेदाहमिति गीतार्थैः प्रायश्चित्तमुदीर्यते ॥ ४ ॥” इति च्छेदाई प्रायश्चित्तं संपूर्णम् ॥ ॥ अथ मूलाई यथा-"पञ्चेन्द्रियाणामावृत्ते_ते दर्पाच मैथुने । समस्तविषयाणां च गात्सिंततसेवने ॥ ॥ मूलोत्तरगु
॥२५॥
Jain Education Enternal
For Private & Personal Use Only
Dms.jainelibrary.org