________________
न्तस्यानुसारेण क्रमं ज्ञात्वा च पाप्मनाम् । उक्तपापेषूक्ततपो देयं च विरसादिकम् ।। ७२ ॥ एतत्सर्वं यत्पुरोक्तं नत्सामान्यविधिश्रितम् । प्रायश्चित्तविभागस्तु देयो द्रव्यादिभिर्बुधैः । ७३ ॥ द्रव्यं क्षेत्रं तथा कालं भावं परुषसेवनम् । संलक्ष्याधिकमूनं वा प्रायश्चित्तं च दीयते ॥ ७४ ॥ अशनादिर्भवेद्रव्यं क्षेत्रं देशपुरादि वा । कालः शीतोष्णवर्षादि वो ग्लानिनिरामयौ ॥ ७५ ॥ चतुर्धा कथिता शास्त्रे पुरुषप्रतिसेवना। आवृत्तिश्च १ प्रमादश्च २ दर्पः ३ कल्प ४ श्चतुर्थकः ॥७६॥" ॥ द्रव्ये यथा-"आहारं सुलभं पुष्टं दृष्ट्वा दद्यात्तपोधिकं । हीनं च दुर्लभं ज्ञात्वा दद्यादूनं तथाधिकम् ॥ ७७॥" ॥क्षेत्रे यथा - "देशे च सरसारूपे तपोधिकमुदीरयेत् । तथा च निर्जले रूक्षे न्यूनमाहुर्मनीषिणः ॥७८॥ वर्षासु शिशिरे चापि प्रमितं धैर्यदुष्करौ। पूर्वार्धाचाम्लपुण्यान्तमुष्णकाले विनिर्दिशेत् ॥९७।। तस्मिन्नवविधं दृष्ट्वा तपोयोजनमागमे । विदधीत परं काले विभागं तपसां तथा ॥ ८ ॥" ॥ भावे यथा--"दृष्टस्य प्रचुर तीनं तपो दद्यादशङ्कितम् । स्तोकं ग्लानस्य सुकरमथ कालं विलक्षयेत् ॥ ८१॥" ॥ पुरुषप्रतिसेवनायां यथा-"अगीतार्थाश्च गीतार्था अक्षमाश्च क्षमा अपि । अशठाश्च शठाश्चैव दुष्टाः सन्तस्तथाविधाः ॥८२॥ परिणामाश्च वस्तूनां हीनमध्याधिकाः पुनः। कायशक्तिः स्वतश्चापि मध्या हीनाधिका नृणाम् ।।८३॥ निमन्तवो मन्तुमन्तः स्युः केचित्स्वल्पमन्तवः। शल्यस्थिता दयाहा॑श्च चत्वारः पूर्वभाषिताः ॥८४॥ सापेक्षेतरमन्दाश्च पुरुषा ये प्रकीर्तिताः । यः शक्तितिकल्पस्थस्तथा सर्वगुणैर्युतः ॥८५॥ अधिकं च तपाकर्म तस्य देयं विचक्षणः । तथा हीन गुणस्यापि हीनं
Jain Educatio
n
al
For Private & Personal Use Only
Emw.jainelibrary.org