________________
आचार
दिनकरः
॥ २५७॥
पूतमध्याह्नपादाख्यं सर्वेषु सजलं पुनः । चरित्राचार आख्यातं प्रायश्चित्तं तपोमयम् ॥ ५७ ॥" ॥ ॥ अथ तप आचारे तपः प्रायश्चित्तं यथा - " संजाते तु तपःस्नाने लध्वम्लपरमाकृतौ । तद्भङ्गे चापरः कार्यो दिवा चाप्रतिलेखिते ।। ५८ ।। व्युत्सृष्टे निशि मूत्रादौ वासरे शयनेपि च । क्रोधे च दीर्घे भीते च सुरभिद्रव्यसेवने ॥५९ ॥ अशने चाssसवादीनां कालातिक्रममादिशेत् । ज्ञातिबन्धनभेदार्थे निवासात्स्वजनालये ॥ ३० ॥ निस्नेहः शेषलोकानामालये च विलम्बकः । एवं च तपआचारे प्रायश्चित्तं विनिर्दिशेत् ॥ ६१ ॥" ॥ ॥ अथ वीर्यातिचारे खण्डिते तपःप्रायश्चित्तं यथा — "निवेशाच प्रमादौघादासने प्रतिलेखिते । तत्कार्य यत्र सवधे प्रायश्चिन्तमुदाहृतम् ।। ६२ ।। अनापृच्छय स्थापने च गुरून्सर्वेषु वस्तुषु । अरसः स्यात्तपः शक्तिगोपनाच सुभोजनम् ॥ ६३ ॥ मुक्तः सर्वासु मायासु दर्पात्पञ्चेन्द्रियादिषु । उद्देजने च संकलिष्टकर्मणां करणेऽपि च ॥ ६४ ॥ दीर्घमेकत्र वासे च ग्लानवत्स्वाङ्गपालने । सर्वोपधयस्तथा पूर्वपश्चाचाप्रतिलेखने ॥ ६५ ॥ एतेषु सर्वदोषेषु चतुर्मासव्यतिक्रमे । वत्सरातिक्रमे चापि साधुभिर्ग्राह्यमिष्यते ॥ ६६ ॥ तथा च छेदरूपेपि प्रायश्चित्ते समाहितः । न गर्व तद्विधानेन दध्याद्वाचंयमः क्वचित् ॥ ६७ ॥ छेदादिकरणाच्छुद्धे प्रायश्चित्ते महामुनिः । कुर्वीत तपसा शुद्धिं जीतकल्पानुसारतः ॥ ६८ ॥ यद्यच नोदितं पापमत्रैवालोचनविधौ । भिन्नादिना प्रवक्ष्यामि षण्मासं शुद्धिमुत्तमाम् ॥ ६९ ॥ भिन्नं चापि विशिष्टं च चतुःषण्मासकालतः । लघुसंज्ञं गुरुसंज्ञं विरसः प्रतिमाश्रयात् ॥ ७० ॥ चतुर्मासेषु लघु यत्पूयै तद्विरसादिभिः । गुरुः षण्मासिकं पूर्व सुन्दरादिभिरन्तराः ॥ ७१ ॥ सिद्धा
For Private & Personal Use Only
॥ २५७॥
ww.jainelibrary.org