________________
आचार: दिनकरः
विभागः २ योगोद्वहनविधिः.
॥९१॥
सदा । निर्भञ्जनं चान्यं घृपाक्षेपे सर्वत्र कल्पते ॥४२॥ तत्पक्वं चैव पक्वान्नं नीरस तच्च कल्पते । न भुत्रोत योगवाही द्वात्रिंशत्कवलाधिकम् ॥४३॥ अह्नः प्रथमयामान्तश्चर्यायाः प्रतिपादनम् । सङ्घमुक्तमानं च प्रति| पद्येत योगभाक् ॥४४॥ द्वितीये यामे भिक्षा च कल्पते योगवाहिनाम् । निर्भजनैऋतैस्तैलैर्देहगात्रादिगुण्ठनम् ॥ ४५ ॥ वाचनाचार्यसंस्पृष्टं वासो द्वित्रिचतुर्दिनम् । अधिकं चापि सर्वार्ह कल्पते स्वसमाधिना ॥ ४६॥ परीषहादिसहनं कर्तव्यं निशि वासरे । उद्देशाद्यपि जायेत संयतिभिः समं यदि ॥४७॥ कार्य तदा लोचपट्टग्रहणं चान्यथा तथा । तिनीनां सवस्त्राणां कल्पते कर्मयौगिकम् ॥४८॥ एवमादि च यत्प्रोक्तं हेयोपादेयमञ्जसा । सिद्धान्ते तद्विधेयं स्यात्तथैव गुरुवाक्यतः॥४९॥ आगमं च गुरोर्वाक्यं विना यद्यविधीयते । तन्महादोषहेतुः स्यादिहामुत्र च दुःखदम् ॥५०॥ अन्यच भक्तापानादिग्रहणे चोक्तमानके । कायोत्सर्गादिकरणे विधिश्चिन्त्यः क्षणे क्षणे ॥ ५१ ॥ अनेन विधिना भक्तपानादि प्रतिगृह्यते । भुञ्जते साधबो ग्रासं दोषलेशापहारिणः ॥५२॥” इति गणियोगचर्या-अथ कदाचिदुक्तर्याया भङ्गो भवति तदा तत्प्रायश्चित्तविधिरुच्यते-“सङ्घरहितं भुक्ते तल्लिप्तमथवा परम् । आधार्मिकमश्नाति सन्निधिं भुक्त एव च ॥१॥ अकाल उस्मजेदगूथं स्थानं न प्रतिलेखयेत् । अतिक्राम्यति वा स्थानमप्रमाणं करोति वा ॥२॥ कषायानपि
॥९१॥
lan Education in
For Private & Personal Use Only
lainelibrary.org