________________
HRSHAHR
पुष्णाति व्रतानि न करोति च । अभ्याख्यानं च पैशुन्यं परिवादं करोति वा ॥३॥ पुस्तकाशातनां चैव कर्यादभूपातनादिभिः । धर्मध्वज चोलपट्ट हस्तान्मुञ्चति वा कटे ॥४॥ ऊो नावश्यक कर्यात कर्याद्वैरात्रिकं न वा। प्रमार्जयेन्नोपधिं वा तथा भोजनभूमिकाम् ।। ५॥ उद्देशावश्यकक्षोणी न वा माष्टि प्रमादतः । इत्येतेष्वालोचनायामुपवासं समाचरेत् ॥ ६॥ अप्रमाद्यं कपाटादि य उदघाटयते यतिः। तस्य वासरपूवार्द्धि प्रत्याख्यानं समाचरेत् ॥७॥ कालेनावश्यकं कुर्यान्न गोचरचरीमपि । न वा नैषेधिकीं चापि तस्य निर्विकृतिः स्मृतं ॥ ८॥ षट्पदी पीडनादेव कुर्यादेकाशनं यतिः। भङ्गे योगविधानस्य प्रायश्चित्तमिदं स्मृतम् ॥ ९॥ इति योगभङ्गप्रायश्चित्तविधिः । अथ कालिकेषु योगेषु सङ्घोक्तमाने भवतस्तविधिरुच्यते । तत्र प्रथमं चरसङ्घट्टमुच्यते श्लोकः । “व्यायामार्थ च भिक्षार्थ गन्तव्यं द्वितीयेन तु । बजेनाकृतयोगेन न स्पृशेत्कश्वनापरम् ॥१॥न वा पञ्चेन्द्रियं जीवं मध्ये कुर्यान्मुनिद्वयं । वल्लीद्रुमनिकायादि नान्तः कुर्यात्स्पृशेच्च न ॥२॥ वसतेरेव निर्गच्छेत् कृत्वा सङ्घयोजनम् । आगत्य चैर्यापथिकी प्रतिक्रम्य विघयेत् ॥ ३॥" गमने-भगवन, संघ संदिसावेमि संघर्ट करेमि संघसंदिसा वणस्थं करेमि काउस्सग्गं, अन्नत्थऊ. यावदप्पाणं वोसिरामि। कायोत्सर्ग नमस्कारं विचिन्त्य नमस्कारं पठेत् । आगमने ईपिथिकी प्रतिक्रम्य संघ पडिकमामि संघहस्स पडिक्कमणत्थं करेमि काउस्सग्गं अन्नत्थ• जाव अप्पाणं वोसिरामि । नमस्कारं विचित्य नमस्कारं पठेत ।
Jain Education in
For Private & Personal use only
jainelibrary.org