________________
भवेत् । पञ्चत्वं शनिना युक्ते समृद्धिस्स्विन्दुजन्मना ॥ २४ ॥ चन्द्रस्योत्तमयुक्तियथा-सिद्धार्चितत्वं जायेत गुरुणा युतवीक्षिते । शुक्रयुक्तेक्षिते चन्द्रे प्रतिष्ठायां समृद्धयः ।। २५ ॥ विनाशयुक्तिर्यथा-सूय विबले गृहपो गृहिणी मृगलाञ्छने धनं भृगुजे । वाचस्पती तु सौख्यं नियमान्नाशं समुपयाति ॥२६॥ उदयनभस्तलहिवुकेष्वस्तमये च त्रिकोणसंज्ञे च । सूर्यशनैश्वरवक्राः प्रासादविनाशनं प्रकुर्वन्ति ॥ २७॥ अङ्गारकः शनिश्चैव राहुभास्करकेतवः । भृगुपुत्रसमायुक्ताः सप्तमस्थास्त्रिकापहाः ॥ २८॥ स्थपतिस्थापककर्तृणां सहप्राणवियोगकाः। तस्मात्सर्वप्रयत्नेन सप्तमस्थान विवर्जयेत् ॥ २९ ॥ बलीयसि सुहृददृष्टे केन्द्रस्थे रविनन्दने । त्रिकोणगे च नेष्यन्ते शुभारम्भा मनीषिभिः ॥ ३०॥ निधनव्ययधर्मस्थकेन्द्रगो वा धरासुतः । अपि सौख्यसहस्राणि विनाशयति पुष्टिमान् ॥ ३१॥ क्रूरग्रहसंयुक्ते दृष्टे वा शशिनि सूर्यलुप्तकरे। मृत्युं करोति कर्तुः कृता प्रतिष्ठा शनी याम्ये ॥ ३२ ॥ शुभयोगयुक्तिर्यथा-बलवति सूर्यस्य सुते बलहीनेऽङ्गारके वुधे चैव । मेषवृषस्थे सूर्य क्षपाकरे चाहती स्थाप्या ॥३३॥ न तिथिर्न च नक्षत्रं न वारो न च चन्द्रमाः। लग्नमेकं प्रशंसन्ति त्रिषडेकादशे रवौ ॥ ३४ ॥ हिवुकोदयनवमाम्बरपञ्चमगृहगः सितोऽथवा जीवः । लघु हन्ति लग्नदोषांस्तटरुह इव निम्नगावेगः ॥ ३५ ॥ लग्नं दोषशतेन दूषितमसौ चन्द्रात्मजो लग्नगः केन्द्र वा विमली
करोति सुचिरं यद्यबिम्बाच्च्युतः। शुक्रस्तदिद्वगुणं सुनिर्मलवपुर्लग्नस्थितो नाशयेत् दोषाणामघलक्षमप्य४ा पहरेल्लग्नस्थितो वाक्पतिः ॥ ३६॥ ये लग्नदोषाः कुनवांशदोषाः पापैः कृता दृष्टनिपातदोषाः । लग्ने गुरु
ASSASALA
RRC
Jain Education in
For Private & Personal Use Only
M
ainelibrary.org