________________
आचारदिनकरः
॥१४७
दोषोज्झितेष्वेषु प्रतिष्ठोडषु शस्यते ॥ १६॥ संवत्सरस्य मासस्य दिनस्यक्षस्य सर्वथा। कुजवारोज्झिता शुद्धिः प्रतिष्ठायां विवाहवत् ॥ १७ ॥ जन्मः दशमे चैव षोडशेष्टादशे तथा । त्रयोविंशे पञ्चविंशे प्रतिष्ठां नैव कारयेत् ॥ १८ ॥ ग्रहणस्थं ग्रहैभिन्नमुदितास्तमितग्रहम् । क्रूरमुक्ताग्रगाक्रान्तं नक्षत्रं परिवर्जयेत् ॥१९॥ स्थापयितुः शिष्यस्य च गोचरशद्वौ गुरोस्तु चन्द्रबले । स्थापनदीक्षे कार्ये जन्मेन्दुग्रहास्तु सा ग्राह्या ॥२०॥ लग्नशुद्धिर्यथा-सौराकक्षितिसूनवस्त्रिरिपुगा दित्रिस्थितश्चन्द्रमा एकद्वित्रिखपञ्चबन्धुषु बुधः शस्तः प्रतिष्ठाविधौ । जीवः केन्द्र नवस्वधीषु भृगुजो व्योमत्रिकोणे तथा पातालोदययोः सराहुशिखिनः सर्वे ह्युपान्ते शुभाः ॥ २१ ॥ इयमुत्तमलग्नस्थितिः । मध्यमाचेयम् । स्वेर्कः केन्द्रनवारिगः शशधरः सौम्यो नवास्तारिगः षष्ठो देवगुरुः सितस्त्रिधनगो मध्यः प्रतिष्ठाक्षणे । अर्केन्दुक्षितिजाः सुते सहजगो जीवो व्ययास्तारिगः शुक्रो व्योमसुते विमध्यमफलः सौरिश्च सद्भिर्मतः ॥ २२॥ अधमा यथा-सर्वे परत्र वा जन्मस्मरगः शिखी शशियुतश्च । शुभदस्त्रिशत्रुसंस्थोऽपरत्र मध्यो विधुन्तुदस्तद्वत् ॥२३॥ भौमेनार्केण वा युक्ते दृष्टे वाग्निभयं
१ मगासिराईभासह चित्तपोसहिए विमुत्तसुहा । जइनगुस्सुकोबा बालोचुट्टोवअथमिओ १ दसतिन्निदिणे बालो पणदिण पक्वं च भिगुसुओ पुछो । पबिमपुब्वासुकमा गुरुविजह संभवंने उ २ अइप्रवुहविहायइ सणवारा सुंदरवयग्गहाण । बिंबपइटाए पुणोविविहप्पईसोमबुहसुष्क ३ मुत्तच उदसिपनरसिनव अमिछहिवारसीचउबी । सेसायवयग्गणे गुणावहामुविपक्खेसु ४ सियपक्खेपडिवईवीय पंचमीदशमी तेरसि पुन्ना । कसिणेपडिवाइवीया पंचमिसुयापइहाए ५ उत्तररोहणिहत्थाणुगहसयतिमयपुखभदयय पुस्स | पुणवमुखेइ मुस्सिणिसवणएसपए ६ महमि पसिरहत्थुत्ता अणुशहारेवईसवणमूलं | पुस्स पुणवसु रोहिणिसाइ घाणेष्ठापइछाए ७ ।
|॥१४७॥
Jain Education
anal
For Private & Personal Use Only
Oww.jainelibrary.org
।