________________
आचार
दिनकर :
॥२०९॥
Jain Education Inte
चक्रे तदस्त्वस्मत्करैरिह ||२||" अनेन वृत्तद्वयेन पुष्पमालादिपूजा । “केयूरहारकटकैः पटुभिः किरीटैः सत्कुण्डलैर्मणिमयीभिरथोर्मिकाभिः । विम्बं जगत्रयपतेरिह भूषयित्वा पापोञ्चयं सकलमेव निकृन्तयामः ॥ १॥ या भूषा त्रिदशाधीशैः स्नात्रान्ते मेरुमस्तके । कृता जिनस्य सात्रास्तु भविकैर्भूषणार्जिता ॥२॥ अनेन वृत्त द्वयेन विम्बस्य मुकुटहारकुण्डलादिभूषणपरिधापनम् । “सन्नालिकेर फलपूरर सालजम्बुद्राक्षारूपकसुदाडिमनागरिङ्गैः । वातामपूगकदलीफलजम्भमुख्यैः श्रेष्ठैः फलैर्जिनपतिं परिपूजयामः ॥ १ ॥ यत्कृतं स्नात्रपर्यन्ते सुरेन्द्रः फलढोकनम् । तदिहास्मत्करादस्तु यथासंपत्ति निर्मितम् ॥ २ ॥" अनेन वृत्तद्वयेन विस्वायतोऽक्षतढौकनम् । “निर्झर नदीपयोनिधिवापीकूपादितः समानीतम् । सलिलं जिनपूजायामहाय निहन्तु भवदाहम् ॥१॥ मेरुङ्गे जगद्भर्तुः सुरेन्द्रयजलाचैनम् । विहितं तदिह प्रौढिमातनोत्वरमाहृतम् ||२||” अनेन वृत्तद्वयेन बिम्बा जलकलशढौकनम् । “कर्पूरागरुचन्दनादिभिरलं कस्तूरिकामिश्रितैः सिद्दलाद्यैः सुसुगन्धिभिर्वहुतरै रूपैः कृशाननृद्गतैः । पातालक्षिनिगोनिवासिमरुतां संप्रीणकैरुत्तमैर्धूमाक्रान्तनभस्तलैजिनपतिं संपूजयामोऽधुना ॥१॥ या धूपपूजा देवेन्द्रैः स्नात्रानन्तरमादधे । जिनेन्द्रस्यास्मदुत्कर्षादस्तु सात्र महोत्सवे ॥ २ ॥ " अनेन वृत्तद्वयेन बिम्बस्य धूपदानम् । “अन्तर्ज्योतिर्ज्योतितो यस्य कायो यत्संस्मृत्या ज्योतिरुत्कर्षमेति । तस्याभ्याशे निर्मितं दीपदानं लोकाचारख्यापनाय प्रभाति ॥ १ ॥ या दीपमाला देवेन्द्रैः सुमेरौं स्वामिनः कृता । सात्रान्तर्गतमस्माकं विनिहन्तु तमोभरम् ॥ २ ॥ अनेन वृत्तद्वयेन विम्बाग्रे दीपदानम् । "ओदनै
For Private & Personal Use Only
॥ २०९ ॥
www.jainelibrary.org