SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ योजनानि द्वित्र्येकधातुप्रतिषङ्गगर्भाः॥ १३॥ नीरैः सर्वसरित्तडागजलधिप्रख्यान्यनीराशयाऽनीतैः सुन्दरगन्धभिततरैः स्वच्छैरलं शीतलैः । भृत्यैर्देवपतेर्मणीमयमहापीठस्थिताः पूरिताः कुम्भास्ते कुसुमस्रजां समुदयैः कण्ठेषु संभाविताः॥१४॥ पूर्वमच्युतपतिर्जिनेशितुःस्नात्रकर्म विधिवदूव्यनधान्महत् । तैर्महाकलशवारिभिर्घनैः प्रोल्लसन्मलयगन्धधारिभिः ॥१५॥ चतुषभशृङ्गोत्थधाराष्टकमुश्चयन् । सौधर्माधिपतिः स्नानं ६ विश्वभर्तुरपूरयत् ॥१६॥ शेष क्रमेण तदनन्तरमिन्द्रवृन्द कल्पासुरःवननाथमुख व्यधत्त । स्नात्रं जिनस्य कलौः कलितप्रमोदं प्रावारवेषविनिवारितसर्वपापम् ॥१७॥ तस्मिन्मक्षणे बहुलवादितगीतनृत्यगर्भ महं च सुमनोप्सरसो व्यधुस्तम् । येनादधे स्फुटसदाविनिविष्टयोगस्तीर्थकरोपि हृदये परमाणु चित्तम् ॥ १८॥ मेरुशङ्ग च यत्स्नात्रं जगद्भर्तुःसुरैः कृतम् । बभूव तदिहास्त्वेतदस्मत्करनिषेकतः॥१९॥” इति पठित्वा सर्वैःस्नात्रकारैः समकालं जिनबिम्बे कलशाभिषेकः करणीयः । पुनः पुनरन्तिम श्लोकं पठित्वा जिनस्नात्रं करणीयम् ॥ ___एवं स्नानविधौ निर्वतिते कोमलैधुपचूर्णवासितैर्वस्त्रजिनविम्ब मार्जयेत् । “कस्तूरिकाकुङ्कुमरोहणद्दुः कर्पूरककोलविशिष्टगन्धम् । विलेपनं तीर्थपतेः शरीरे करोतु संघस्य सदा विवृद्धिम् ॥१॥ तुरापाट्रस्नानपर्यन्ते विधे यहिलेपनम् । जिनेश्वरस्य तदभूयादत्र बिम्बेऽस्मदाहतम् ॥२॥" अनेन वृत्तद्वयेन बिम्बे कस्तूरिकाकुङ्कमकर्पूरश्रीखण्डादिविलेपमम् ॥ "मालतीविचकिलोज्ज्वलमल्लीकुन्दपाटलसुवर्णसुमैश्च । केतकैविरचिता जिनपूजा मङ्गलानि स कलानि विद्ध्यात् ॥१॥ स्नात्रं कृत्वा सुराधीशैजिनाधीशस्य वर्मणि । यत्पुष्पारोपणं Jain Education tonal For Private & Personal Use Only Phw.jainelibrary.org १०५
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy