________________
आचारदिनकरः
॥ १४६ ॥
Jain Education
हीनस्याप्यधिकस्य च । कार्या प्रासादपादस्य शिल्पिभिः प्रतिमा समा ॥ २३ ॥ सर्वेषामपि धातुनां रत्नस्फटिकयोरपि । प्रवालस्य च विम्बेषु चैत्यमानं यदृच्छया ॥ २४ ॥ प्रासादगर्भगेहार्धे भित्तितः पश्चधा कृते । यक्षायाः प्रथमे भागे देव्यः सर्वा द्वितीयके ॥ २५ ॥ जिनार्कस्कन्दकृष्णानां प्रतिमाः स्युस्तृतीयके । ब्रह्मा तु तुर्य भागेऽस्य लिङ्गमीशस्य पञ्चमे ||२६|| ऊर्ध्वदृग् द्रव्यनाशाय तिर्यग्दृग् भोगहानये । दुःखदा स्तब्धदृष्टिश्चाधोमुखी कुलनाशिनी ॥ २७ ॥ चत्ये गृहे नवं बिम्बं कारयन् स्नातकः कृती । सप्तधा निजनामा है जैनविम्बं विधापयेत् ॥ २८ ॥ अथातः संप्रवक्ष्यामि गृहे विवस्य लक्षणं । एकांगुलं भवेच्छ्रेष्टं व्यंगुलं धननाशनं १ त्र्यंगुले जायते सिद्धिः पीडा स्याच्चतुरंगुले | पंचांगुले तु वृद्धिः स्यादुद्वेगस्तु षडंगुले २ सप्तांगुले गवां वृद्धि - होनिरष्टांगुले मता । नवांगुले पुत्रवृद्धिर्धननाशो दशांगुले ३ एकादशांगुलं बिंबं सर्वकामार्थकारकं । एतत् प्रमाणमाख्यातं ततउद्वै न कारयेत् ४ इति गृहेबिंब: । सप्तविशुद्धिर्यथा - नाड्याविरोधः १ षटकाष्टकादिपरिहारः २ योन्यविरोधः ३ वर्गाद्यविरोधः ४ गणाविरोधः ५ लभ्यालभ्य सम्बन्धः ६ राश्याधिपत्यविरोधः ७ एतदर्थजिनानां जन्मनक्षत्राणि जन्मराशयः कथ्यन्ते यथा - " वैश्वी १ ब्राह्मी २ मृगाः ३ पुनर्वसु ४ मघा ५ चित्रा ६ विशाखा ७ स्तथा राधा ८ मूल ९ जलर्क्ष १० विष्णु ११ वरुणक्ष १२ भाद्रपादोत्तरा १३ । पौष्णं १४ पुष्य १५ यम १६ दानयुताः १७ पौष्णा १८ श्विनी १९ वैष्णवा २० दात्री २१ त्वाष्ट्र २२ विशाखिका २३ म २४ युता जन्मक्षमालाईताम् ॥ १॥ चापो १ गौमिथुनद्वयं ४ मृगपतिः ५ कन्या ६ तुला ७ वृश्चिका ८ चाप
For Private & Personal Use Only
॥१४६॥
ww.jainelibrary.org