________________
आचार
दिनकर : ॥ ५१ ॥
Jain Education Int
जलपि अणे गलणं अन्नत्थ जहसत्ती ||२||” “इत्थेव पमाएणं गुरुवयणेणं इमं तवं कुब्वे । अप्पबहुभंगएणं तेणं जाय मह विसोही ||४७||" इतिपरिग्रहप्रमाणटिप्पनकविधिः । एतेषु द्वादशस्वपि व्रते कोऽपि कियन्ति तानि गृह्णाति तस्य तावन्त्युच्चार्यन्ते । यस्य षाण्मासिकं सामायिक व्रतमारोप्यते तस्यायं विधिः । चैत्यवन्दनानन्दिक्षमाश्रमणादि सर्व पूर्ववत् सामायिकाभिलापेन । विशेषश्चायं कायोत्सर्गानन्तरं तत्करगतनूतनमुखaftaarni areक्षेपः कार्यः । तथैव मुखवस्त्रिकया षण्मासमुभयकालं सामायिकं गृह्णाति । ततो वारत्रयं नमस्कारपाठं कृत्वा दण्डकं पाठयेत् । स यथा - " करेमि भंते सामाइयं सावज्जं जोगं पञ्चक्खामि जावनियमं पज्जुवासामि दुविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवैमि तस्स भंते पडिक्कमामि निंदामि
पण वोसिरामि से सामाइए चउच्विहे तं जहा दव्वओ खित्तओ कालओ भावओ, दव्वओणं सामाइअं पडुच खित्तओणं इहेव वा अन्नत्थ वा कालओणं जाव छम्मासं भावओणं जाव गहेणं न गहिज्जामि जाव च्छलेणं न छलिजामि जाव सन्निवाइएणं नाभिभविजामि ताव मे एसा सामाइ अपडिवित्ती ।" वारत्रयमुच्चार्य शिरसि वासानं अक्षतवासाद्यभिमंत्रणं सङ्घकरे वासदानं च नास्ति । प्रदक्षिणात्रयं कार्यते । इति utoमासिकसम्यक्त्वारोपणविधिः । एवमनयैव रीत्या सम्यक्त्वस्य अन्येषां द्वादशानां व्रतानामपि अनेनैव दण्डकेन तदभिलापेन मासं षण्मासान् वर्षे वा अवधिसज्यक्त्वव्रतानामुच्चारणं । नवरं सम्यक्त्वस्य सम्यक्त्वदण्डकेनोच्चारणं । नवरं कालओणं पुरतः अवधिसम्यक्त्वे 'जावजीवाए' न वक्तव्यं 'मासं छम्मासं
For Private & Personal Use Only
विभागः १ वतारोप.
॥ ५१ ॥
jainelibrary.org