SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ आचारः दिनकरः विभागः१ यत्याचार. ॥७३॥ सप्तदश उदयः। अथ यत्याचार आरभ्यते। विषमो दुष्पालो यत्याचारः । यदुक्तं-“सा पुण दुप्परिअल्ला पुरिसाण सया विवेगरहियाणं । वोढव्वाई जम्हा पंचेव महब्वयवयाई ॥१॥राई भोअण विरई निम्ममत्तं स एवि देहमि । पिंडो उग्गम उप्पायणे सणाए सया सुद्धो॥२॥ इरियाई पंचहिं समईहिं तीहिंगुत्तीहिं तवविहाणम्मि । निच्चुज्झुत्तोअममो अकिंघणो गुणसया वासो ॥३॥ मासाई आइ पडिमा अणेगरुवा अभिग्गहा बहने । दब्बे खित्ताणुगया काले भावे अ बोधव्वा ॥४॥ जावजीवममजण-मणवरियं भूमिसयणमुदिढे । केसुद्धरणं च तहा निप्पडिकम्मत्तणमपुब्वं ॥५॥ गुरुकुलवासो असया खुहापिवासाइयाय सोढब्बा। बावीसं च परीसहा तहेव उवसग्गदिवाई॥६॥ लद्धाविलद्ध वित्ती सीलंगाणं च तह सहस्साई । अट्टारसेव सययं बोधव्वा आणुपुव्वीए ॥७॥ तरिअन्वो अ समुद्दो बाहाहि इमो महल्लकल्लोलो। निस्सायवालुयाए चावेअब्बो सया कवलो॥८॥ चक्कमिअव्वं निसिअग्गखग्गधाराइ अप्पमत्तेणं । पायव्वाइसहेलं हअवहज्जालावली समयं ॥९॥ गंगा | पडिसोएणं तोलणिअव्वो तुलाइ सुरसेलो। जइअव्वं तह एगागिणा बिभीमारिदुट्टबलं ॥१०॥राहावे PI॥७३॥ Jain Education in I I For Private & Personal use only Orainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy