________________
*SHASHASHASAHASRASHARE
"घुइदाण मंतनासो आहवणं तह जिणाण दिसिबन्धो। नेत्तुम्मीलण देसण गुरुअहिगारा इहं कप्पे ॥१॥ रायाबलेण वडइ जसेण धवलेण सयलदिसिभाए । पुन्नं बन्धइ विउलं सुपइट्टा जस्स देसम्मि ॥२॥ अवहणइ रोगमारिं दुभिक्ख हणइ कुणइ सुहभाके । भावेण कीरमाणा सुपइट्ठा सयललोयस्स ॥३॥ जिणबिम्बपइट्ट जे करन्ति तह कारवन्ति भत्तीए । अणुमन्नन्ति पइदिणं सब्वे सुहभाइणो हुन्ति ॥ ४ ॥ दव्वं तमेवमन्नह जिणबिम्बपइट्टणाइ कज्जेसु । जे लग्गइ तं सहलं दोग्गइ जणणं हवा सेसं ॥५॥ एवं नाऊण सया जिणवरबिम्बस्स कुणह सुपइंढें । पावेह जेण जरामरणवजिअं सासयं ठाणं ॥६॥” इत्येते प्रतिष्ठागुणाः ॥ ततोऽष्टाहिकामहिमा । गुरोर्वस्त्रपात्रपुस्तकवसतिकङ्कणथुद्रादिदानं । सर्वसाधुभ्यो वस्त्रान्नदानं सङ्घपूजा पञ्चरत्नादिवर्तनकारिणीभ्यो वस्त्रभूषणदानं स्नपनकारेभ्यः स्वर्णकटकमुद्रादान अञ्जनपेषिण्यै कन्यायै वस्त्रभूषणमातृशाटिकादानं । ततस्त्रिपञ्चसप्तनवदिनानि देशकालाद्यपेक्षया प्रतिष्ठादेवतास्थापनं नन्द्यावर्तरक्षणं च । तत्र प्रत्यहं उत्तरोत्तरस्नात्रपूजनविधिविधेयः। सचायमुच्यते । प्रथमं पूर्वोक्तश्राद्धदिनचर्यामध्यगतार्हस्कल्पोक्तविधिना जिन पूजनं आरात्रिककरणं च । ततः श्राद्धः स्नपनपीठं प्रक्षाल्य स्वयं स्नातानुलिप्तः शुचिवस्त्रधारी कङ्कणस्वर्णमुद्राङ्कितहस्तो जिनोपवीतोत्तरासङ्गधर उत्तरासङ्गवसनेन मुखामाच्छाद्य चलस्थिरप्रतिमाया अग्रतः स्थित एकाकी द्वित्रिचतुः पश्चयुतो वा कुसुमाञ्जलिं सर्वैः समं करसंपुटे निधाय इति पठेत् ॥ पञ्चविंशतिः कुसुमाञ्जलि-"लक्ष्मीरद्यानवद्यप्रतिभपरिनिगद्याद्य पुण्यप्रकर्षात्क
ॐॐॐॐॐॐ
Jan Education
a
l
For Private & Personal Use Only
wjainelibrary.org