________________
आचारदिनकरः
॥१९८॥
SICHIGAISCES
ASTROLORS
पैराकृष्यमाणा करतलमुकुलारोहमारोहति स्म । शश्वद्विश्वातिविश्वोपशमविशदतोद्भासविस्मापनीयं स्नानं ६ सुत्रामयात्राप्रणिधि जिनविभोर्यत्समारब्धमेतत् ॥१॥ कल्याणोल्लासलास्यप्रसमरपरमानन्दकन्दायमान मन्दामन्दप्रबोधप्रतिनिधिकरुणाकारकन्दायमानम् । स्नात्रं श्रीतीर्थभर्तुर्धनसमयमिवात्मार्थकन्दायमानं दद्यादभक्तेषु पापप्रशमनमहिमोत्पादकं दायमानम् ॥२॥ देवादेवाधिनाथप्रणमननववानन्तचारिप्राणप्राणावयानप्रकटितविकटव्यक्तिभक्तिप्रधानम् । शुक्लं शुक्लं च किंचिच्चिदधिगमसुखं सत्सुखं स्नात्रमेतन्नन्द्यानन्द्याप्रकृष्टं दिशतु शमवतां संनिधानं निधानं ॥ ३ ॥ विश्वात्संभाव्य लक्ष्मीः क्षपयति दुरितं दर्शनादेव पुंसामासन्नो नास्ति यस्य त्रिदशगुरुरपि प्राज्यराज्यप्रभावे । भावान्निर्मुच्य शोच्यानजनि जिनपतियः समायोगयोगी तस्येयं स्नात्रवेला कलयतु कुशलं कालधर्मप्रणाशे ॥ ४॥ नालीकं यन्मुखस्याप्युपमितिमलभत्क्यापि वार्तान्तराले नालीकं यन्न किंचित्प्रवचन उदितं शिष्यपर्षत्समक्षम् । नालोकं चापशक्त्या व्यरचयत न यस्य सद्रोहमोहं नालीकं तस्य पादप्रणतिविरहितं नोऽस्तु तत्स्नात्रकाले ॥५॥" स्रग्धरावृत्तानि । अनेन वृत्तपश्चकेन कुसुमात्रलिक्षेपः॥१॥ "फणिनिकरविवेष्टनेऽपि येनोज्झितमतिशैत्यमनारतं न किंचित् । मलयशिखरिशेखरायमाणं तदिदं चन्दनमहतोऽर्चनेस्तु ॥१॥" अनेन वृत्तेन चन्दनचर्चनं । शकस्तव पाठः-"ऊर्ध्वाधोभूमिवासित्रिदशदनुसुतक्ष्मास्पृशां घाणहर्षप्रौढिप्राप्तप्रकर्षः क्षितिरुहरजसःक्षीणपापावगाहः । धूपोऽकृपा
१ राकृष्टमाना इति पाठः ।
Jain Education
a
l
For Private & Personal Use Only
www.jainelibrary.org