________________
भाचारदिनकरः
॥२१२॥
कुसुमंजलिजिणचलणि चिंतय पावपणासं मुक्कियतारायणसरिसभवेवह पूरवु आस ॥ २॥" पदयोर्मोक्तव्या । "सयवत्तकुंदमालय बहुविहकुसुमाइ पंचवन्नाई। जिणनाहन्हवणकाले दितु सुरा कुसुमांजली हत्था ॥३॥" हस्तयोः । "मुक्कजिणवमुक्कजिणवन्हवणकालम्मि कुसुमंजलिसुरवरिहि महमहंततिहुअणमहग्घिय निवडतजिणपयकमलि हरउ दुरिउ सिरिसमणसंघहा वीरजिणंदहपयकमलि देवहिमुक्कसतोस । सा कुजमंजलि अवहरउ भवियह दुरिय असेस ॥४॥" शिरसि । ततो धूपोद्ग्राहः । अहिणवेहिं कणयकलसेहिं खीरोयहिजलभरिएहिं सुरवरेहिं करयलि धरेविणु अहिसित्तउ पासजिणु मेरुसिहरि जयजय भणेविणु हियआई पडंत निव्ववेउ वे। पावगिम्हतवियाइ घणसमयस्सव पढमं मजणसलिलं मुणिवरस्स ॥१॥ बालत्तणम्मि सामिय सुमेरुसिहरम्मि कणयकलसेहिं । तियसासुरेहि न्हविओ ते धण्णा जेहिं दिट्ठोसि ॥२॥” प्रथम सामान्यस्नात्रं पानीयधाराचन्दनतिलकं पुष्पारोपणं सर्वस्नात्रेषु करणीयं । धूपो देयः। तद्नन्तरं घृतस्नात्रं नमोऽहत्सि० "घृतमायुवृद्धिकरं भवति परं जैनगात्रसंपर्कात् । तद्भगवतोभिषेके पातु घृतं घृतसमुद्रस्य ॥१॥" पानीयधाराद्यः। अथ दुग्धस्नात्रं । “दुग्धं दुग्धाम्भोधेरुपाहृतं यत्सुरासुरवरेन्द्रैः । तबलपुष्टिनिमित्तं भवतु मतां भगवदभिषेके |॥ २॥" पानीयधाराद्य० । अथ दधिः । “दधि मङ्गलाय सततं जिनाभिषेकोपयोगतोऽभ्यधिकम् । भवतु भविनां शिवाध्वनि दधि जलधेराहृतं त्रिदशैः ॥३॥" पानीयधारायः । अथ इक्षुरस० । इक्षुरसोदादुपहृत इक्षुरसः सुरवरैस्तदभिषेके । भवदवसदवथु भविनां जनयतु
SALE CESTEISSA
॥२१२॥
H
Jan Education International
For Private & Personal Use Only
Jus.jainelibrary.org.