________________
स्तुतिभिः शान्तिस्तवपाठः । ततः कङ्कणमोचनार्थ प्रतिष्ठादेवताविसर्जनार्थ करेमि काउस्सगं अन्नत्थ. यावत् अप्पाणं० चतुर्विंशतिस्तवचिन्तनं भणनं च। ततः श्रुतशान्तिक्षेत्रभुवनशासनवैय्यावृत्यकरदेवताकायोत्सर्गाः स्तुतयश्च पूर्ववत् । ततः सौभाग्यमुद्रया बिम्बे मन्त्रन्यासः। सचायं ऊँ अवतरअवतरसोमे २ कुरु २ वग्गु २ निवग्गु २ सोमेसोमणसे महुमहुरे कविल 3 काक्षः स्वाहा इत्युक्त्वा पञ्चपरमेष्ठिमन्त्रं पठित्वा मङ्गलगीतनृत्य वाद्येषूल्लसत्सु मदनफलारिष्टादिकणं बिम्बादुत्तार्य अविधवायाः करे देयं । ततो बिम्बे वासान् निक्षिप्य विसर २ प्रतिष्ठादेवते स्वाहा इति मन्त्रं पठित्वा अञ्जलिमुद्रां कृत्वा विसर्जनं दिक्पालग्रहविसर्जनं पूर्ववत् । यान्तु देव० १ आज्ञाहीनं० इत्यादि यावत्कङ्कणमोचनं न भवति तावबृहत्स्नात्रविधिना नित्यं स्नात्रं । कङ्कणमोचने कृते लघुस्नात्रविधिना वर्ष यावत् नित्यं स्नात्रं । ततो वर्षग्रन्थौ पूर्णे बृहस्नात्रविधिना स्नानं विधायोत्तरोत्तरपूजा विधेया। इति कङ्कणमोचनविधिः॥ ॥ अथाचार्यान्तरेण मोचनविधिः । प्रतिष्ठानन्तरं दिन ३५१७९ कङ्कणत्रोटनं करणीयं । तत्र नान्दीफलानि करणीयानि । खीच पायली २ पूयडी २७ पञ्चामृतस्नात्रं करणीयं । घृत १ दुग्घ २ दधि ३ खंड ४ सौंषधि ५ चन्दनकर्परोद्वर्तनैः बिम्बे प्रथम पूजां विधाय। नमोऽर्हत्सिद्धाचा. पूर्वकं । "उवणेउ मङ्गलं वो जिणाण मुहलालिजालसंवलिआ। तित्थपवत्तणसमए तियसविमुक्का कुसुमवुट्ठी ॥१॥" अग्रतः कुसुमाञ्जलिर्मोक्तव्यः । "जाहिजूहियकुन्दमन्दारनीलुप्पलवरकमलसिन्दुवारचम्पय । समुज्जलपसरन्तपरिमलबहुलगन्धलुद्धनचन्तमहुयर । इय
Jain Educad De national
For Private & Personal Use Only
W
www.jainelibrary.org