SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ भाचारदिनकरः ॥२१॥ विसर्जनम् । तस्य चायं विधिः। पूर्वक्रमेण सर्ववलयदेवताः संपूज्य ततो बहिर्वलये यान्तु देवगणाः सर्वे. इत्युक्त्वा ॐ ग्रहाः सक्षेत्रपालाः पुनरागमनाय स्वाहा । तन्मध्यवलये । यान्तु देवः इत्युक्त्वा ॐ दिक्पाला: पुनरागमनाय स्वाहा । तन्मध्यवलये यान्तु देव० इत्युक्त्वा * शासनयक्षिण्यः पुनरागमनाय स्वाहा । तन्मध्यवलये यान्तु देव० इत्युक्त्वा ॐ सर्वेन्द्रदेव्यः पुनरागमनाय स्वाहा । तन्मध्यवलये यान्तु देव० इव्यु स्वा ॐ सर्वेन्द्राः पुनराग। तन्मध्यवलये यान्तु देव० इत्युक्त्वा ॐ सर्वलोकान्तिकाः पुनराग० तन्मध्यवलये यान्तु देव० इत्युक्त्वा ॐ विद्यादेव्यः पुनरा । तन्मध्यवलये यान्तु देव० इत्युक्त्वा 3 जिनमातरः पुनरा० । पुनस्तन्मध्यवलये यान्तु देव० इत्युक्त्वा ॐ पश्चपरमेष्ठिनस्सरत्नत्रयाः पुनरा०। तन्मध्ये यान्तु देव० इत्युक्त्वा ॐ वाग्देवते पुनरा । ॐ ईशानेन्द्र पुनरा। सौधर्मेन्द्र पुनरा० । ततः ॐ ह्रीं श्रीपरमदेवतासनपरमेष्ठयधिष्टानश्रीनन्द्यावर्त पुनरागमनाय स्वाहा । आज्ञाहीनं०॥१॥अञ्जलिं बध्वा विसर्जनं । इतिनन्द्यावर्तविसर्जनविधिः॥ ॥ अथ कणमोचनविधिः। ततः उत्कृष्टतया वर्षेण कङ्कणमोचनं मध्यस्थतया षण्मासैः जघन्यतया मासेन पक्षेण दशाहेन सप्ताहेन व्यहेण वा । तत्र जिनपुरः पीठद्वये दिक्पालसक्षेत्रपालग्रहस्थापनं बृहत्स्नात्रविधिना पञ्चामृतस्नात्रं सवौषधिस्नात्रं जिनस्नात्रं तथैव च । ततो वृहस्नात्रविधेरन्तिमश्लोकेन मेरुशङ्गत्यादि अष्टोत्तरशतशुद्धजलकलशस्नात्रं नानागन्धैविलेपनं पुष्पधूपदीपनैवेद्यपूजनं पूर्ववत् । ततो दिक्पालसक्षेत्रपालग्रहपूजा पूर्ववत् । लघुस्नात्रविधियुक्त्या ततश्चैत्यवन्दनं चतुर्भिः ॥२१॥ Jain Education in For Private & Personal Use Only ainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy