________________
आचारदिनकरः
॥१७३॥
| सिद्धार्थायै निरन्तरम् ॥१॥” नमः श्रीसिद्धार्थायै श्रीमदभिनन्दनस्वामीजनन्यै भगवति श्रीसिद्धार्थे इह प्रतिष्ठामहोत्सवे शेषं पूर्वव ।४। "कोशला कुशलं धात्री मेघप्रमददायिनी । सुगङ्गला मङ्गलानि कुरुताजिनपूजने ॥१॥" ॐ नमः श्रीसुमङ्गलायै सुमतिस्वामिजनन्यै भगवति श्रीसुमङ्गले इह प्रति शेषं पूर्ववत् ।। "धरधाराधरे विद्युत्कोशाम्बीकुशलप्रदा । सुसीमा गतसीमानं प्रसादं यच्छतु ध्रुवम् ॥१॥" नमः श्रीसुसीमायै श्रीपद्मप्रभस्वामिजनन्य भगवति सुसीमे इह प्रति शेषं पूर्ववत् ।६। “वाणारसीरसाधात्रीप्रतिष्ठे सुप्रतिष्ठिता । पृथ्वी पृथ्वी मतिं कुर्यात् प्रतिष्ठादिषु कर्मसु ॥१॥" ॐ नमः श्रीपृथ्व्य श्रीसु. पावस्वामिजनन्यै भगवति श्रीपृथ्वि इह प्रति० शेषं पूर्ववत् । ७। "देवि चन्द्रपुरीवासे महसेननृपप्रिये । लक्ष्मणे लक्ष्मनिर्मुक्तं सज्ज्ञानं यच्छ साधुषु ॥१॥" ॐ नमः श्रीलक्ष्मणायै श्रीचन्द्रप्रभस्वामिजनन्य भगवति लक्ष्मणे इह शेषं पूर्ववत् ।८। “काकन्दीसुन्दरावासे सुग्रीवत्रीबलप्रदे । रामेऽभिरामां मे बुद्धिं चिदानन्दे प्रदोयताम् ॥१॥"ॐ नमः श्रीरामायै श्रीसुविधिस्वामिजनन्यै भगवति रामे इह प्रति० शेषं पूर्ववत् ।९। “भ- | दिलाभद्रशमने श्रीमदृढरथप्रिये । नन्दे मे परमानन्दं प्रयच्छ जिनपूजने ॥१॥" ॐ नमः श्रीनन्दायै शीतलस्वामिजनन्यै भगवति श्रीनन्दे इह० शे०।१०। “कृतसिंहपुरावासा विष्णुविष्णुहृदि स्थिता । वेवेष्टु भ. विनां चित्तमहानन्दाध्वसिद्धये ॥१॥", नमः श्रीविष्णवे श्रीश्रेयांसस्वामिजनन्यै भगवति श्रीविष्णो इह प्रति. शेषं पू० ॥११॥"चंपानिष्कम्पताकृत्ये वसुपूज्यप्रमोददे । जये जयं षडङ्गस्यारिषड्वर्गस्य दीयताम्
ACHUSSAIRASLAPISICIAL
॥॥१७३॥
Jan Education
a
l
For Private & Personal Use Only
aw.jainelibrary.org