________________
भाचारदिनकरः
आचारदिनकरः
॥२॥
॥२॥
अभीप्सितफलप्राप्तय आदर्तव्यमेतच्चादृष्टं साध्यं वैधाभिर्नानाजातीयाभिर्धर्मक्रियाभिः । धर्मक्रियाणां नानात्वे तु न विवादोऽनुभूय&ा मानत्वात्फलनानात्वस्य । आगारानागारकर्तद्वयभेदेन द्वैविध्यमेवासामागमादिषु प्रसिद्धं तु नितान्तविभिन्नस्वभावाधिकारिसमुदायद्वयसापेक्षम् । |
वैधासु च तासु तासु धर्मक्रियासु स एवाधिकरोति यो यथावणं यथाविधि संस्कृतो निरतश्च संस्कारप्रधाने स्वाध्यायादिसर्वविध आचारानुसरणे यावच्छक्यं दण्डकत्रितयेन । असंस्कृताश्रद्धाल्वनविकारिसमष्टिभयभोतपुरुषाराधितस्तु स्वाध्यायादिरूपो धर्मो मदिरालिप्तपात्रनिहितसुरसरित्तोयमिव पीतमनुष्ठितोऽप्यपायपरम्पराप्रदानपर्यवसान इति तावदेव वर्णव्यवस्थामनुसृत्य संस्कारादावेबाधेयो यत्नः प्रयत्नपरम्परानुमत इत्यालोच्यालोचिताचारसारः परिचितसाङ्गोपाङ्गागमगम्भीररहस्योऽप्रतिमप्रतिभासंपन्नोपकृष्टकालापकृष्टपुरुषापकृष्टकल्पनाकल्पितकुतर्कतश्चतुविधसंघाचारविचाररक्षाकामो मध्यस्थो मतभेदे चिकीर्षुलोककल्याण परिजिहीर्षुः संस्कारासत्त्वप्रवादं रिंसुस्सौजन्ये सूरिवर्यः श्रीवर्धमानसूरिनिबबन्धेममाचारदिनकरनामानमाचारप्रचारकतयान्वर्थनामानं निबन्धराजम् ।
गुणकर्मप्राधान्यपराधीनमार्हतदर्शनं वर्णव्यवस्थायामुदासीनं वयमपि चाहतदर्शनविद्वांसो न सम्मता वर्णव्यवस्थायां वर्धमानसूरिणा निर्मित आचारदिनकरस्तु बर्णव्यवस्थासमर्थकस्तत्र निर्दिष्टसंस्कारादिकर्मणां वर्णविभागेनैव निरूपितत्वाद्गुणकर्मकृतवर्षारोपस्य संस्कारकालेऽसंभूतप्रायत्वादिति कथमस्माकमुपादेयोयं निबन्ध इति केषाश्चित्कथनं तु भ्रान्तभाषितमेव । प्रोक्तालापस्य वकीलबालेष्टरसोलीसीटरएडीटरप्रिंटरमाष्टरदिटरटरलेक्चरासंस्कृतशरीरापरिचितागमगाम्भीर्यसंपादितसमाचारपत्रमात्रप्रमःणकत्वात् । आईतदर्शनरहस्यस्य चैषां स्वान्ते तमोगुणप्रधानशिश्नोदरतर्पणपरायणापरप्रान्तस्थपुरुषसंसर्गतदीयाचारविचारेतिहासादिश्रवणाभ्यसनमनन नन्दितमिथ्याप्रधानवृत्तिसमार्जितान्न
___Jain Education
M
al
For Private & Personal Use Only
Mainelibrary.org