________________
नमः श्रीनागेभ्यः पातालस्वामिभ्यः श्रीनागमण्डल सा० शेषं पूर्ववत् ।३। “दैत्यालीमुण्डखण्डीकरणसुडमरोद्दण्डशुण्डप्रचण्डदोर्दण्डाडम्बरेण प्रतिहरिदनुगं भापयन् विघ्नजातम् । कालिन्दीनीलमीलत्सलिलविलुनितालकृतोद्यल्लुलायन्यस्ताधिर्धर्मराजो जिनवरभुवने धर्मबुद्धिं ददातु ॥१॥" 9 घं घं नमो यमाय धर्मराजाय दक्षिणदिगधीशाय समवर्तिने धर्माधर्मविचारकरणाय कृष्णवर्णाय चर्मावरणाय महिषवाहनाय दण्डहस्ताय श्रीयम सा० शे०।४। “प्रेतान्तप्रोतगण्डप्रतिकडितलुडन्मुण्डितामुण्डधारी दुरीभूतवीर्याध्यवसितलसितापायनिर्धातनार्थी। कार्यामर्शप्रदीप्यत्कुणथकृतबदो नैऋतैयासपार्श्वस्तीर्थेशस्नात्रकाले रचयतु निर्ऋतिर्दुष्टसंघातघातम् ॥१॥" ॐ हसकलहौँ नमः ह्रीं श्री निर्ऋतये नैर्ऋतदिगधीशाय धूम्रवर्णाय व्याघ्रचर्मवृताय मुद्गरहस्ताय प्रेतवाहनाय श्रीनिर्ऋते सा० शे० । ५। "कल्लोलोल्बणलोललालितचलत्पालम्बमुक्तावलीलीलालम्भिततारकाढथगगनः सानन्दसन्मानसः । स्फूर्जन्मागधसुस्थितादिविबुधैः संसेव्यपादवयो बुद्धिं श्रीवरुणो ददातु विशदां नीतिप्रतानादभुतः॥१॥"ॐ वं नमः श्रीवरुणाय पश्चिमदिगधीशाय समुद्रवासाय मेघवर्णाय पीताम्बराय पाशहस्ताय मत्स्यवाहनाय श्रीवरुण सा.शे०।६। "ध्वस्तध्वान्तध्वजपटलटल्लंपटाटंकशंकः पङ्कवातश्लथनमथनः पार्श्वसंस्थायिदेवः। अर्हत्सेवाविदलितसमस्ताघसंघो विदध्यात् बाधान्तस्थप्रचुररजसा नाशनं श्रीनभस्वान् ॥१॥"अ य नमः श्रीवायवे वायव्यदिगधीशाय धृसराङ्गाय रक्ताम्बराय हरिणवाहनाय ध्वजप्रहरणाय श्रीवायो सा० शे०।७। "दिननाथलक्षसमदीप्तिदीपि
For Private & Personal Use Only
Jan Education in
Shejainelibrary.org