________________
*
OSES
संघ तथा तत्परितापने । महासंतापने चैव तथोत्थानमेव च ॥ ११ ॥ आये विरसमाख्यातं द्वितीये च विलम्बकम् । प्राणाधारस्तृतीये च चतुर्थे सजलं भवेत् ॥१२॥ विकालाख्यानन्तकायानां संघऽल्पतापने । महासंतापने चैव तथोत्थापन एव च ॥१३॥ प्रथमे पितृकालश्च द्वितीये विरसस्तथा । तृतीये चैककामध्नश्चतुर्थे धर्म एव च ॥ १५॥ पश्चेन्द्रियाणां संघ तथेषत्परितापने । अत्यन्ततापने चैव स्थानादुत्थापने कमात् ॥१५॥ यतिस्वभावः प्रथमे द्वितीये धातुकृत्पुनः । तृतीये पथ्य उद्दिष्टश्चतुर्थे अद्र एव च ॥ १६ ॥ मृषावादव्रते नूनमदत्तादान एव च । द्रव्यक्षेत्रकालभावैर्भग्ने हीनाधिकोत्तमे ।।१७।। कार्यक्रमादेकभक्तं कामध्नमुक्तमेव च । लिप्ते पात्रे स्थिते रात्रावनाहारः प्रकीर्तितः॥१८॥ पुण्यं चैव विधातव्यं निशायां शुष्कसंनिधौ। स्थिते निश्यशने कार्य सुन्दरं मुनिसत्तमैः ॥ १९ ॥ दोषाः पिण्डे षोडश स्युगमे यातिदारुणाः । षोडशोस्पादनायां स्युरेषणायां दशैव ते ॥२०॥ पञ्चग्रासैषणायां च चत्वारिंशच सत च । एवं पिण्डे सर्वदोषास्तप्रायश्चित्तमुच्यते ॥२१॥ आधाकर्मो १ देशिकं २ च प्रतिकर्म३ विमिश्रकम् ४ । स्थापना ५ प्राभृतं ६ चैव प्रादःकरणमेव च ७ ॥२२॥ क्रीतं ८ तथा च प्रामित्यं ९ परिवर्तित १० मेव च । अध्याहृतं ११ तथोद्भिन्न १२ मालापहृतमेव च १३ ॥ २३ ॥ आच्छेद्य १४ मनुसष्टं च १५ तथा चाध्यवपूरकम् १६ । पिण्डोद्गमे षोडशैते दोषा धीरैरुदाहृताः॥२४॥ धात्री १ दूती २ निमित्तं च ३ जीविका च ४ धनीपकः ५। चिकित्सा क्रोध ७ मानौ ८ च माया ९ लोभौ १० च संस्तवः ११ ॥२५॥ विद्या १२ मन्त्र १३ स्तथा चूर्ण १४ योगो १५
SUCRESCE CREIOS
Jain Education M
Ouw.jainelibrary.org
For Private &Personal use Only
nal