SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ आचार दिनकर : ॥२५५॥ Jain Education Inte दीनां परावर्तः प्रायश्चित्तोपधानयोः । अशक्तानां खण्डलघु क्रियते हि गुरुव्रतम् ॥ २० ॥ शक्तानां लघुसंमील्य नीयते [च] गुरुव्रतम् । तपः कार्येषु चान्येषु यग्रथा तत्तथा व्रतम् ||२१||" इति तपो है प्रायश्चित्तं संपूर्णम् ॥ ॥ अथ ज्ञानातिचारेषु प्रायश्चित्तकरणं काल १ विनय २ बहुमानो ३ प्रधान ४ निहव ६ व्यञ्जना ६ थे तदुभयातिक्रमादष्टविधोऽतिचारस्तत्र प्रायश्चित्तं यथा – “उद्देशेऽध्ययने चैव शुतस्कन्धे तथाङ्गके । अनागाढेषु चैत्येषु प्रायश्चित्तं क्रमाद्भवेत् ॥ १॥ विरसः पितृकालश्च प्राणाधारो द्विपादकः । अगाढेषु तथैषु प्रायचित्तं क्रमाद्भवेत् ॥ २॥ कालातिक्रमणं पाद आचाम्लं धर्म एव च । सूत्रार्थभङ्गे सामान्ये कामघ्नमुक्तमेव च ॥३॥ उद्देश वाचनायेषु प्राप्ताप्राप्तेषु कर्हिचित् । अविसर्जनतः काले मण्डल्या अप्रमार्जनात् ॥ ४ ॥ सर्वेषु निर्मersity गुरुरक्षासनाशनात् । अनागादे तथा गाढे भग्ने किंचिच सर्वथा ॥ ५ ॥ तत्तयागे सक्रिये च भग्ने किंचिच्च सर्वथा । क्रमात्पथ्यं तथा पुण्यं सजलं पथ्यमेव च ॥ ६ ॥” इति ज्ञानातिचारतपः ॥ ॥ अथ दर्शनातिचारे निःशङ्कितादिलङ्घने यथा - " शङ्काद्येष्वतिचारेषु चतुःपादतपो भवेत् । मिथ्योपबृंहणाज्ज्ञेयं प्रायश्चित्तं क्रमादिदम् ॥ ७ ॥ विलम्बः सर्वसाधूनां साध्वीनां च सुभोजनम् । सजलं श्रावकाणां च श्राविकाणां गुरुस्तथा ॥ ८ ॥ साध्वादीनां चतुर्णां च मिथ्याशास्त्राभिभाषणात् । विरसश्च विलम्बश्च प्राणाधारो द्विपादकः ||९|| तेस्तु दर्शनाचारे परिवारादिपालने । व्रतसाधर्मिकार्थे च प्रायश्चित्तं न किंचन ॥ १० ॥" इति दर्शनाचारप्रायश्चित्तम् ॥ ॥ अथ चारित्राचारप्रणिधानयोगादिलङ्घने प्रायश्चित्तं यथा – “एकेन्द्रियाणां For Private & Personal Use Only ॥ २५५ ॥ inelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy