________________
॥३॥ नमस्कारयुताख्यस्य १ ग्यशीति ८३ मन्त्रपाठतः। सार्धाच मन्त्र[सं युक्तं द्वया भवति पौरुषी ॥४॥ पञ्चविंशत्युत्तरेकशत १२५ मन्त्रविवर्जनात् । मन्त्रयुक्तत्रयात्सार्धपेरख्या स्याद्विलम्बकः ३॥ ५॥ द्विशती २०० मन्त्रपाठाच मन्त्रयुक्तचतुष्टयात् । स्पार्धादर्घतृतीयायाः पौरुष्याच्च विलम्बकः ॥६॥ पादोनद्वयसंख्यायाः संभवत्यापराह्निकम् ४ । सार्धद्विशत्या २५० मन्त्रस्य षटकान्मन्त्रयुतस्य च ।।७।। पादोनाच त्रिपौरुष्या पूर्वार्धद्वयतोपि वा । अपराहेन सार्धन पूर्यते च हयासनम् ॥८॥ मन्त्रपाठपञ्चशत्या ५०० रुद्धमन्त्रयुतादपि । स पादात्पौरुषीषटकात्पूर्वार्धकचतुष्टयात् ॥९॥ सार्धद्वयापराहाच्च युग्मसंख्यावयासनात् । प्रत्याख्यानमेकभक्तं पूर्यते गतसंशयम् ६॥१०॥ सप्तषष्टियुतायाश्च षटूशत्या ६६७ मंत्रपाठतः । पञ्चयुक्तदशसंख्यमन्त्रयुक्तप्रयोगतः ॥११॥ अष्टकादेव पौरुष्याः पूर्वाधं सार्धपञ्चकात् । सार्ध त्रयापराहाच या शतत्रयादपि ॥१३॥ साकभक्ताजायेत तपो नैतिकाभिधम् । मंत्रपाठसहस्राच्च १००० सार्धद्वाविंशतेरपि ॥१३॥ मन्त्रयुक्ता द्वादशकात्पौरुषीणामतिक्रमात् । पूर्वार्धाष्टकतश्चापि पश्चकादापराहिकात् ॥१४॥ चतुईयासनादेवमेकभक्तद्वयादपि । सार्धनर्विकृता ज्ञेयमाचाम्लं परिपूरितम् ॥१५॥ सहस्रद्वय २००० मंत्राच्च तथा मंत्रयुतादपि । पश्चचत्वारिंशतस्तु पौरुष्या जिनसंख्यया॥१६॥ पूर्वार्धानां षोडशकाद्दशकादापराह्निकात् । द्वयासनाष्टकाच्चैव एकभक्तचतुष्टयात् ॥ १७॥ त्रयान्नैवृकृतानां च तथा चाम्लद्वयादपि । उपवासत्रतं पूर्णमेकं तदिवसे कृतम् ॥१८॥ लघुव्रतैयथा पूर्ण संजायेत गुरुव्रतम् । तथा गुरुव्रतेनापि पूर्णानि स्युलघून्यपि ॥ १९॥ व्रता
SOCIALES
CASE THE BEAGLES
For Private & Personal use only
alinelibrary.org