________________
भाचार
दिनकरः
॥२५४॥
Jain Education 1
॥ १० ।” इति कायोत्सर्गार्ह प्रायश्चित्तं संपूर्णम् ॥ ॥ अथ तपोई प्रायश्चित्तं यथा - " तपस्तु ज्ञानातिचारादिषु कालादिभ्रंशरूपेषु महाव्रतखण्डनकरेषु पातके चोपदिश्यते । तथाच तपसः संज्ञा यथा - "पूर्वार्ध चैव मध्याहं कालातिक्रमके लघु । विलम्बः पितृकालश्च पुरिमार्घाहयं दिशेत् ॥ १ ॥ पादो यतिः स्वभावश्च प्राणाधारः सुभोजनम् । अरोगः परमः शान्तो नामान्येकासने विदुः ||२|| अरसो विरसः पूतो निःस्नेहो यतिकर्म च । त्रिपादो निर्मदः श्रेष्ठो नाम (स्यात्) निर्वृतिष्विदम् ||३|| अम्लं सजलमाचाम्लं कामघ्नं च द्विपादकम् । धातुकृच्छीतमेकान्नं नामाचाम्ले विनिर्दिशेत् ||४|| अनाहारचतुःपादो मुक्तो निःपाप उत्तमः । गुरुः प्रशमनो धर्मा उपवासाभिधा इमाः || ४ || पथ्यः परः समो दान्तश्चतुर्घाख्या इतोरिताः । पुण्यं सुखं हितं भद्रं षष्ठाख्यं परिकल्पयेत् ॥ ६ ॥ प्रमितं सुन्दरं कृत्यं दिव्यं मित्रं सिचाष्टमम् । धायें धैर्य बलं काम्यं दशमे नामसंग्रहः ||७|| दुष्करं निर्वृतिर्मोक्षो नाम द्वादशमे मतम् । सेव्यं पवित्रं विमलं चतुर्दशममुच्यते ॥ ८ ॥ जीव्यं विशिष्टं विख्यातं नाम सप्तोपवासकम् । प्रवृद्धं वर्धमानं चाष्टोपवासविशेषणम् ||९|| नव्यं रम्यं तारकं च नवानशन संज्ञितम् । दशोपवाससंयोगे ग्राह्यमादेकमन्तिमम् ॥ १०॥ इति प्रत्याख्यानसंज्ञा ॥ ॥ अथ स्थूलसूक्ष्मतपोविभाग संकलना यथा - "परमेष्ठिमहामन्त्रो १ नमस्कारयुतस्तथा २ । पौरुषी चैव ३ पूर्वार्ध ४ मापराह्न ५ दयासनं ६ || १॥ एकासनं ७ निर्विकृति ८ स्तथा चाम्ल ९ मुपोषणं १० । परस्परविभागेन गणनैषामुदीर्यते ||२|| नमस्कार महामन्त्रनिःशेषपरिवर्तनात् । चतुचत्वारिंशतं च ४४ सार्धया नियमो भवेत्
For Private & Personal Use Only
॥२५४॥
jainelibrary.org.