________________
लान्तक (शुक्रारणा) शुक्रसहस्रारणाच्युतनामानश्चतुष्षष्टिसुरासुरेन्द्राः सायुधाः सवाहनाः सपरिवाराः पुष्टि कुर्वन्तु स्वाहा । इन्द्राग्नियमनिऋतिवरुणवायुकुबेरेशाननागब्रह्मरूपा दिक्पालाः सायुधाः सवाहनाः सपरिच्छदाः पुष्टिं कुर्वन्तु स्वाहा । सूर्यचन्द्राङ्गारकबुधबृहस्पतिशुक्रशनैश्चरराहु केतुरूपा ग्रहाः सक्षेत्रपालाः पुष्टिं कुर्वन्तु २ स्वाहा । ॐ रोहिणी १६ षोडशविद्यादेव्यः सा० सवा० सप० पुष्टिं कुर्वन्तु स्वाहा । ॐ श्री ही धृतिकीर्तिबुद्धिलक्ष्मीवर्षधरदेव्यः पुष्टि कुर्वन्तु स्वाहा । न गणेशदेवताः पुरदेवताः पुष्टि कुर्वन्तु स्वाहा । अस्मिंश्च मण्डले जनपदस्य पुष्टिर्भवतु जनपदाध्यक्षाणां पुष्टिर्भवतु राज्ञां पुष्टिर्भवतु राज्यसन्निवेशानां पुष्टिभवतु पुरस्य पुष्टिर्भवतु पुराध्यक्षाणां पु० ग्रामाध्यक्षाणां पु० सर्वाश्रमाणां पु० सर्वप्रकृतीनां पु० पौरलोकस्य पु० पार्षद्यलोकस्य पु० जनलोकस्य पु० अत्र च गृहे गृहाध्यक्षस्य पुत्रभ्रातृस्वजनसम्बन्धि । लत्रमित्रसहितस्य पु० एतत्समाहितकार्यस्य पु० तथा दासभृत्यसेवककिंकरद्विपदचतुष्पदबलबाहनानां पु० भाण्डागारकोष्ठागाराणां पुष्टिरस्तु ॥ "नमः समस्तजगतां पुष्टिपालनहेतवे । विज्ञानज्ञानसामस्त्यदेशकायादिमाऽहते ॥१॥ येनादौ सकला साष्टविज्ञानज्ञानमापिता । स देवः श्रीयुगादीशः पुष्टिं तुष्टिं करोत्विह ॥२॥” यत्र चेदानीमायतननिवासे तुष्टिपुष्टिऋद्धिवृद्धिमाङ्गल्योत्सवविद्यालक्ष्मीप्रमोदवाञ्छितसिद्धयः सन्तु शान्तिरस्तु पुष्टिरस्तु ऋद्धिरस्तु वृद्धिरस्तु य यस्तदस्तु "प्रवर्धतां श्रीः कुशलं सदास्तु प्रसन्नतामश्चतु देववर्गः । आनन्दलक्ष्मीगुरुकीतिसौख्यसमाधियुक्तोऽस्तु समस्तसंघः॥११॥ सर्वमङ्गल ॥२॥” इति दण्डकं त्रिः पठित्वा पौष्टिककलशे पूर्णे
_lain Edu१२५
For Private & Personal Use Only
NHjainelibrary.org