________________
आचारदिनकरः
॥२२६॥
प्रतिष्ठाक्रमः । तेषामायुधवाहनानि वास्तुशास्त्रेभ्योऽवसेयानि । प्रतिष्ठाविधिरयम् । जिनस्नानानन्तरं पञ्चविंशतिवस्तुवासैः मंत्रन्यासः पूर्वं च सर्वेषां क्षीरस्नात्रम् । सूर्यमंत्रो यथा-ॐ ह्रीं श्रीं घृणि २ नमः सूर्याय भुवनप्रदीपाय जगच्चक्षुषे जगत्साक्षिणे भगवन् श्रीसूर्य इह मूतौं स्थापनायां अवतर २ तिष्ठ २ प्रत्यहं पूजकदत्तां पूजां गृहाण २ स्वाहा ॥१॥ चन्द्रमन्त्रो यथा-ॐ चंचचुरुचुरु नमश्चन्द्राय औषधीशाय सुधाकराय जगजीवनाय सर्वजीवितविश्वभराय भगवन् श्रीचन्द्र इह० शेषं पूर्ववत् ॥ २ ॥ भौममंत्रो यथा-ॐ ह्रीं श्रीं नमो मङ्गलाय भूमिपुत्राय वक्राय लोहितवर्णाय भगवन् मङ्गल इह० शेषं० ॥३॥ बुधमंत्रो यथा-3 क्रॉौं नमः श्रीसौम्याय सोमपुत्राय प्रहर्षुलाय हरितवर्णाय भगवन् बुध इहा० शेषं०॥४॥ जीवमंत्रो यथा-3 | जीवजीव नमः श्रीगुरवे सुरेन्द्रमन्त्रिणे सोमाकाराय सर्ववस्तुदाय सर्वशिवंकराय भगवन् श्रीबृहस्पते इह २६
शेषं॥५॥ शुक्रमंत्रो यथा-ॐ श्रीं श्रीं नमः श्रीशुक्राय काव्याय दैत्यगुरुवे संजीवनीविद्यागर्भाय भगवन् श्रीशुक्र इह० शेषं० ॥६॥ शनिमंत्रो यथा-3 शमशम नमः शनैश्चराय पङ्गवे महाग्रहाय श्यामवर्णाय नीलवासाय भगवन् श्रीशनैश्चर इह शेषं०॥७॥राहमंत्रो यथा-3 रं रं नमः श्रीराहवे सिंहिकापुत्राय
अतुलबलपराक्रमाय कृष्णवर्णाय भगवन् श्रीराहो इह शेषं० ॥ ८ ॥ केतुमंत्रो यथा-ॐ धूमधूम नमः श्री| केतवे शिखाधराय उत्पातदाय राहुप्रतिच्छन्दाय भगवन् श्रीकेतो इह० शेषं० ॥९॥ एभिमत्रैः क्रमेण | त्रिस्त्रिः वासक्षेपेण प्रतिष्ठा संपद्यते । ततोऽनन्तरं चैत्यवन्दनं शान्तिपाठः । नक्षत्राणां प्रतिष्ठा तु तत्तदैवत
PAROHIARAHIIHIRISGIRASO
॥२२६॥
Jan Education intonal
For Private & Personal Use Only
Simjainelibrary.org