________________
Jain Education In
।
प्रविशतु सदेवता सुप्रतिष्ठमिदम् ॥ १॥ ततः शासनदेवीक्षेत्र देवीस मस्त वैयावृत्यकर कायोत्सर्गाः स्तुतयश्च पूर्ववत् । ततो धूपोत्क्षेपः । ततः प्रतिष्ठालग्ने गुरुः सर्वजनं दूरीकृत्य परिच्छदां बध्वा विम्बस्य वस्त्रमपनयेत् । घृतपूर्णपात्रं पुरो ढौकयेच्च । ततो रूप्यपात्रस्थापित सौवीरघृतमधु शर्करापिष्टमिलितं स्वर्णशलाकया गृहीत्वा प्रतिमानेोन्मीलनं करोति वर्णन्यासपूर्वकम् । ह्रां ललाटे । श्रीं नयनयोः । ह्रीं हृदये । रैं सर्वसंधिषु । लौं प्रकारः । कुम्भकेन न्यासः । शिरसि अभिमन्त्रितवा सदानं सूरिमन्त्रेण वासाभिमन्त्रणमाचार्यपदयुक्तिवत् । ततः चन्दनाक्षतपूजिते बिम्बदक्षिणकर्णे सप्तवेलमाचार्यमंत्रकथनं ततस्त्रिपञ्चसप्तवारान् प्रतिष्ठामंत्रेण दक्षिणहस्तेन बिम्बं स्पृशेत् चक्रमुद्रया १ प्रतिष्ठामंत्रो यथा - वोरे २ जय वीरे सेणवीरे महावीरे जये विजये जयन्ते अपराजिते हैं ह्रीं स्वाहा । अयं प्रतिष्ठामंत्रः । ततो दधिभाण्डढौकनं दर्पणदर्शनं दृष्टेश्च रक्षणाय सौभाग्याय स्थैयच सौभाग्यपरमेष्ठिसुरभिप्रवचनगरुडरूपपञ्चमुद्राकरणपूर्वकं ँ अवतर २ सोमे सोमं कुरु २ वग्गु २ निवग्गु २ सुमणसे सोमणसे महुमहुरे कविलकक्षः स्वाहा इति मंत्रः सर्वाङ्गेषु न्यसनीयः । ततः स्त्रीभिर्निरुन्छनं । ततः स्थिरप्रतिमाया मंत्रेण स्थिरीकरर्ण । मंत्रो यथा -- स्थावरे तिष्ठ २ स्वाहा । चलतिमायाः पुनरयं मंत्रो न्यसनीयः । ॐ जये श्रीं ह्रीं सुभद्रे नमः । ततः पद्ममुद्रया मंत्रेण रत्नासनस्थापनम् । इदं रत्नमयमासनमलं कुर्वन्तु इहोपविष्टा भव्यानवलोकयन्तु हृष्टदृष्ट्यादिजिनाः स्वाहा । ततः ँ हों गन्धान्
१ सा विशतु इति पाठः ।
For Private & Personal Use Only
jainelibrary.org