SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ विचित्रचित्रचरिताः संत्रासितांतर्दिषः। सर्वाध्वप्रतिभासनैककुशलाः सर्वैताः सर्वदाः श्रीमतीर्थकरा भवन्तु भविनां व्यामोहविच्छित्तये ॥ १॥" ॐ नमो भगवद्भयोहयः सुरासुरनरपूजितेभ्यस्त्रिलोकनायकेभ्योऽष्टकर्मनिर्मुक्तेभ्योऽष्टादशदोषरहितेभ्यः चतुस्त्रिंशदतिशययुक्तेभ्य पञ्चत्रिंशद्वचनगुणसहितेभ्यः भगवन्तोर्हन्तः सर्वविदः सर्वगा इहप्रतिष्ठामहोत्सवे आगच्छत २ इदमयं पाद्यं वलिं चरुं गृह्णन्तु र संनिहिता भवन्तु स्वाहा जलं गृह्णन्तु २ स्वाहा गन्धं गृह्णन्तु २ स्वाहा अक्षतान गृह्णन्तु २ स्वाहा फलानि गृह्णन्तु २ स्वाहा मुद्रा गृहन्तु २ स्वाहा धूपं गृह्णन्तु २ स्वाहा दीपं गृह्णन्तु २ स्वाहा नैवेद्यं गृह्णन्तु २ स्वाहा सर्वोपचारान् गृह्णन्तु २ स्वाहा शान्ति कुर्वन्तु २:तुष्टिं कुर्वन्तु २ पुष्टिं कुर्वन्तु २ स्वाहा ऋद्धिं कुर्वन्तु २ वृद्धिं कुर्वन्तु २:सर्वसमीहितं कुर्वन्तु स्वाहा । ततः-"यदीर्घकालसुनिकाचितबन्धबद्धमष्टात्मकं विषमचारमभेद्यकर्म । तत्संनिहत्य परमं पदमापि यैस्ते सिद्धा दिशन्तु महतीमिह कार्यसिद्धिम् ॥१॥"ॐ नमः सिद्धेभ्योऽशरीरेभ्यो व्यपगतकर्मवन्धनेभ्यश्चिदानन्दमयेभ्योऽनन्तवीर्येभ्यो भगवन्तः सिद्धाः इह प्रतिष्ठामहोत्सवे आगच्छन्तु २ इदमयं शेषं पूर्ववत् । ततः-"विश्वस्मिन्नपि विष्टपे दिनकरोभूतं महातेजसा यैरहद्भिरितेषु तेषु नियतं मोहान्धकारं महत् । जातं तत्र च दीपतामविकलां प्रापुः प्रकाशोद्गमादाचार्याः प्रथयन्तु ते तनुभृतामात्मप्रबोधोदयम् ॥१॥"ॐ नम आचार्येभ्यो विश्वप्रकाशकेभ्यो द्वादशाङ्गगणिपिटकधारिभ्यः पञ्चाचाररतेभ्यो भगवन्त आचार्याः इह प्रति ष्ठामहोत्सवे आगच्छन्तु २ इदमध्य० शेवं पूर्ववत् । ततः-"पाषाणतुल्योपि नरो यदीयप्रसादलेशाल्लभते SANSUI AURUSALUS Jain Education D o nal For Private & Personal use only Lioww.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy