SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः 5 % % % ॥१७२॥ % % सपर्याम् । जगद्वितः पाठकसंचयः स कल्याणमालां वितनोत्वभीक्ष्णम् । ॥१॥"ॐ नम उपाध्यायेभ्यो निरन्तरद्वादशाङ्गपठनपाठनरतेभ्यः सर्वजन्तुहितेभ्यः दयामयेभ्यो भगवन्त उपाध्याया इह प्रतिष्ठामहोत्सवे आगच्छन्तु २ इदमयं पाद्य शेषं पूर्ववत् । तयः-"संसारनीरधिमवेत्य दुरन्तमेव यैः संयमाख्यवहनं प्रतिपन्नमाशु। ते साधकाः शिवपदस्य जिनाभिषेके साधुव्रजा विरचयन्तु महाप्रबोधम् ॥१॥"ॐ नमः सर्व साधुभ्यो मोक्षमार्गसाधकेभ्यः शान्तेभ्योऽष्टादशसहस्रशीलाङ्गधारिभ्यः पञ्चमहाव्रतनिष्ठितेभ्यः परमहितेभ्यो भगवन्तः साधवः इह प्रति. शेवं पूर्ववत् । ततः-"कृत्याकृत्ये भवशिवपदे पापपुण्ये यदीयप्राप्त्या जीवाः सुषमविषमा विन्दते सर्वथैव तत्पश्चाङ्गं प्रकृतिनिचयैरप्यसंख्यविभिन्नं ज्ञानं भूयात् परमतिमिरवातविध्वंसनाय ॥१॥” ॐ नमो ज्ञानायानन्ताय लोकालोकप्रकाशकाय निर्मलायाप्रतिपातिने ससतत्त्वनिरूपणाय भगवन् ज्ञान इह प्रतिष्ठामहोत्सवे आगच्छ २ इदमयं पाद्यं बलिं चरुं गृहाण २ संनिहितो भव २ स्वाहा जलं गृहाण २ गन्धं गृहाण २ पुष्पं गृहाण २ अक्षतान् गृहाण २ फलानि गृहाण २ मुद्रां गृहाण २ धूपं गृहाण २ दीपं गृहाण २ नैवेद्यं गृहाण २ सर्वोपचारान् गृहाण २ शान्तिं कुरु २ तुष्टिं कुरु २ पुष्टिं कुरु २ ऋद्धिं कुरु २ वृद्धिं कुरु २ सर्वसमीहितानि कुरु २ स्वाहा । ततः-"अविरतिविरतिभ्यां जातखेदस्य जन्तोभवति यदि विनष्टं मोक्षमार्गप्रदायि । भवतु विमलरूपं दर्शनं तन्निरस्ताखिलकुमतविषादं देहिनां बोधिभाजाम् ॥१॥"ॐ नमो दर्शनाय मुक्तिमार्गप्रापणाय निष्पापाय निर्यन्धनाय निरञ्जनाय निर्लेपाय भगव % % % % % % | ॥१७२॥ % Jain Educatio n al For Private & Personal Use Only Hiwww.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy