________________
"या पाति शासनं जैनं सद्यः प्रत्यूहनाशिनी । साभिप्रेतसमृद्धयर्थं भूयाच्छासनदेवता ॥१॥" समस्तवैयावृ. क्यकराराधनार्थ, "करेमि काउसग्गं अन्नत्थ उससिएणं. जाव अप्पाणं वोसिरामि।" कायोत्सर्ग एकवेलं परमेष्ठिमंत्रचिन्तनं पारयित्वा नमोऽर्हत्सिद्धा० "ये ते जिनवचनरता वैयावृत्त्योद्यताश्च ये नित्यम् । ते सर्वे शान्तिकरा भवन्तु सर्वाणुयक्षाद्याः॥१॥" 'नमोअरिहंताणं' उपविश्य 'नमुत्युणं.' 'जावंति चेइयाई.' अहणादिस्तोत्रपठनं । यथा-'अरिहाणं नमो पूअं अरहंताणं रहस्सरहियाणं । पयओ परमिट्ठीणं अरहंताणं धुअरयाणं ॥१॥ निद्दढअट्टकम्मिधणाणं वरनाणदंसणधराणं। मुत्ताणं नमो सिद्धाणं परमपरिमिहिभूयाणं॥२॥ आयारधराण नमो पंचविहायारसुट्टियाणं च । नाणीणायरिआणं आयारुवए सयाणसया ॥३॥ बारसविहं अपुवं दिन्ताणसुअं नमो सुयहराणं । सययमुवज्झायाणं सज्झायज्झाणजुत्ताणं ॥४॥ सब्वेसिं साहणं नमो तिगुत्ताण सव्वलोएवि । तवनियमनाणदंसणजुत्ताणं बंभयारीणं ॥३॥ एसो परमिट्टीणं पंचह्नवि भावओ नमुकारो। सव्वस्स कीरमाणो पावस्स पणासणो होई ॥६॥ भुवनेवि मंगलाणं मणुयासुरअमरखयरमहियाणं । सव्वेसिमिमो पढमो होइ महामंगलं पढमं ॥७॥ चतारि मंगलं मे हुंतु अरहा तहेव सिद्धाय । साहअ सव्वकालं धम्मो अतिलोअमंगल्लो ॥८॥ चत्तारि चेव ससुरासुरस्स लोगस्स उत्तमा हुँति । अरिहंतसिद्धसाहधम्मो जिणदेसियमुयारो॥९॥ चत्तारिवि अरिहंते सिद्ध साह तहेव धम्मं च । संसारघोररक्खसभएण सरणं पवजामि ॥१०॥ अह अरहओ भगवओ महइमहावद्धमाणसामिस्स । पणयसुरेसरसेहरवियलिअकुसुमुच्चय
Jain Education inte
- For Private &Personal use only
Mw.jainelibrary.org