SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः विभागः१ व्रतारोप. ॥४४॥ वासचतुर्विंशतिस्तवचिन्तनम् । ततोऽहन्नमस्कारेण पारयित्वा, "नमोऽहत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः। "श्रीमते शान्तिनाथाय नमः शान्तिविधायिने । त्रैलोक्यस्यामराधीशमुकुटाभ्यचिताछ्ये ॥१॥' अथवा“शान्तिः शान्तिकरः श्रीमान् शान्ति दिशतु मे गुरुः। शान्तिरेव सदा तेषां येषां शान्तिहेगृहे॥१॥” पुनरपि श्रुतदेवताराधनार्थ"करेमिकाउसग्गं अनस्थउस्ससेणं जाव अप्पाणं वोसिरामि।"कायोत्सर्ग एव परमेष्ठिमंत्रचिन्तनम् । ततो “नमो अरिहंताणं, नमोऽर्हत्सिद्धा. "सुअदेवया :भगवई नाणावरणीकम्मसंघायं । तेसिं खवेउ सययं जेसिं सुअसायरे भत्ती ॥१॥" अथवा-"श्वसितसुरभिगन्धाल्लब्धभृङ्गीकुरङ्ग मुखशशिनमजस्रं बिभ्रती या बिभर्ति । विकचकमलमुच्चैः सास्त्वचिन्त्यप्रभावा सकलसुखविधात्री प्राणभाजां श्रुताङ्गी ॥१॥" पुनरपि क्षेत्रदेवताराधनाथै, "करेमि काउसगं० जाव अप्पाणं वोसिरामि।" कायोत्सर्ग एकवेलं च परमेष्ठिमंत्रचिन्तनं । ततो "नमो अरिहंताणं० नमोऽहत्सिद्धाचार्यो।" "यस्याः क्षेत्रं समाश्रित्य साधुभिः साध्यते क्रिया। सा क्षेत्रदेवता नित्यं भूयान्नः सुखदायिनी ॥१॥" पुनरपि भुवनदेवताराधनार्थ, "करेमि काउसग्गं अन्नत्थ उससिएणं. जाव अप्पाणं वोसिरामि।" कायोत्सर्ग एकवेलं परमेष्ठिमंत्रचिन्तनं पारयित्वा, "नमो अरिहंताणं. नमोऽहत्सिद्धा. "ज्ञानादिगुणयुतानां नित्यं स्वाध्यायसंयमरतानाम् । विदधातु भुवनदेवी शिवं सदा सर्वसाधूनाम् ॥१॥" शासनदेवताराधनार्थ, 'करेमि काउसग्गं अन्नत्थ उससिएणं० जाव अप्पाणं वोसिरामि ।" कायोत्सर्ग एकवेलं परमेष्ठिमंत्रचिन्तनं । अहन्नमस्कारेण पारयित्वा, 'नमोऽहत्सिद्धा ॥४४॥ + Jan Education in - - - For Private & Personal Use Only Obtainelibrary.org +
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy