SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ प्राचार देनकरः BARSAE विभागः१ प्र. अरु. ।२॥ श्रयादिभिनिअडगमणधम्मो कि मग्गो मुक्खस्स "सावज्जजोगपरिवज्जणाओ सव्वुत्तमो जईधम्मो । बीओ सावगधम्मो तइओ संविग्गपक्खपदो॥१॥" यतिधर्मो हि महाव्रतसमितिगुप्तिधारणपरीषहोपसर्गसहनकषायविषयजयश्रुतधारणबाह्याभ्यन्तरतपःकरणयोगैर्दुरासदो मोक्षस्य पन्थाः। गृहिधर्मश्च परिग्रहधारणसुखासिकायथेष्टविहारभोगोपभोगादिभिरौदारिकसुखलेशदायी न मोक्षदानायालंभूष्णुर्भवति । सोऽपि द्वादशव्रतधारणयतिजनोपासनाईदर्चनदानशीलतपोभावनासंश्रयादिभिरुपचीयमानो मोक्षप्रदानाय यतेरिव । यत उक्तमागमे __ "विसमोवि निअडगमणो मग्गो मुक्खस्स इह जईधम्मो । सुगमोवि दूरगमणो मिहत्थधम्मो वि मुक्खपहो ॥१॥" तथा च खद्योतदिनकरयोरिव सर्षपसुराचलयोरिव घटिकासंवत्सरयोरिव यूकागजयोरिव महदन्तरं गृहिधर्मयतिधर्मयोः। यत उक्तमागमे "जह मेरुसरिसवाणं खज्जोअरवीणं चंदताराणं । तह अंतरं महंतं जइधम्मगिहत्थधम्माणं ॥१॥" अत एव यतिधर्मग्रहणस्य पूर्वसाधनभूतमनेकसुरासुरयतिलिङ्गिप्रीणनपरं जिनार्चनसाधुसेवादिसत्कर्मपवित्रितं गृहिधर्म व्याचक्ष्महे । तत्रापि गृहिधर्मे पूर्व व्यवहारसमुद्देशः। ततश्च गृहस्थधर्मकथनं । व्यवहारोऽपि प्रमाणं । यतः-ऋषभाद्या अर्हन्तोऽपि गर्भाधानजन्मकालप्रभृति व्यवहारं समाचरन्ति । यत उक्तमागमे-“समणस्स णं भगवओ महावीरस्स अम्मा पिउणो पढमे दिवसे विइपडिक्कमणं करंति, तइए दि For Private & Personal Use Only परवा च खद्योतदिनमावि दूरगमणो Jain Educat i onal Lolww.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy