________________
प्राचार
देनकरः
BARSAE
विभागः१ प्र. अरु.
।२॥
श्रयादिभिनिअडगमणधम्मो कि
मग्गो मुक्खस्स
"सावज्जजोगपरिवज्जणाओ सव्वुत्तमो जईधम्मो । बीओ सावगधम्मो तइओ संविग्गपक्खपदो॥१॥"
यतिधर्मो हि महाव्रतसमितिगुप्तिधारणपरीषहोपसर्गसहनकषायविषयजयश्रुतधारणबाह्याभ्यन्तरतपःकरणयोगैर्दुरासदो मोक्षस्य पन्थाः। गृहिधर्मश्च परिग्रहधारणसुखासिकायथेष्टविहारभोगोपभोगादिभिरौदारिकसुखलेशदायी न मोक्षदानायालंभूष्णुर्भवति । सोऽपि द्वादशव्रतधारणयतिजनोपासनाईदर्चनदानशीलतपोभावनासंश्रयादिभिरुपचीयमानो मोक्षप्रदानाय यतेरिव । यत उक्तमागमे
__ "विसमोवि निअडगमणो मग्गो मुक्खस्स इह जईधम्मो ।
सुगमोवि दूरगमणो मिहत्थधम्मो वि मुक्खपहो ॥१॥" तथा च खद्योतदिनकरयोरिव सर्षपसुराचलयोरिव घटिकासंवत्सरयोरिव यूकागजयोरिव महदन्तरं गृहिधर्मयतिधर्मयोः। यत उक्तमागमे
"जह मेरुसरिसवाणं खज्जोअरवीणं चंदताराणं । तह अंतरं महंतं जइधम्मगिहत्थधम्माणं ॥१॥"
अत एव यतिधर्मग्रहणस्य पूर्वसाधनभूतमनेकसुरासुरयतिलिङ्गिप्रीणनपरं जिनार्चनसाधुसेवादिसत्कर्मपवित्रितं गृहिधर्म व्याचक्ष्महे । तत्रापि गृहिधर्मे पूर्व व्यवहारसमुद्देशः। ततश्च गृहस्थधर्मकथनं । व्यवहारोऽपि प्रमाणं । यतः-ऋषभाद्या अर्हन्तोऽपि गर्भाधानजन्मकालप्रभृति व्यवहारं समाचरन्ति । यत उक्तमागमे-“समणस्स णं भगवओ महावीरस्स अम्मा पिउणो पढमे दिवसे विइपडिक्कमणं करंति, तइए दि
For Private & Personal Use Only
परवा च खद्योतदिनमावि दूरगमणो
Jain Educat
i onal
Lolww.jainelibrary.org