SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ 54 55 55 555555 ४ स्वाहा ४ ॐ नमो गुरवे स्वाहा ५ ॐ नमः शुक्राय स्वाहा ६ ॐ नमः शनैश्चराय स्वाहा ७ ॐ नमो राहवे स्वाहा ८ ॐ नमः केतवे स्वाहा ९ ॐ नमः क्षेत्रपालाय स्वाहा १० ततः परिधिं विदध्यात् ततो बहिश्चतुकोणं भूमिपुरं चतुश्चतुर्वजाङ्कितं कोणेषु लक्षवर्णाङ्कितं च तत्र तन्मध्ये ईशानदिशि ॐ नमो वैमानिकेभ्यः स्वाहा १ आग्नेये ॐ नमो भुवनपतिभ्यः स्वाहा २ नैऋते ॐ नमो व्यन्तरेभ्यः स्वाहा ३ वायव्ये ॐ नमो ज्यो तिष्केभ्यः स्वाहा । इति नन्द्यावर्तस्थापना । अथ पूजा। "कल्याणवल्लीकन्दाय कृतानन्दाय साधुषु । सदा शुभविवर्ताय नन्द्यावर्ताय ते नमः॥१॥" अनेन नन्द्यावोपरि कुसुमाञ्जलिक्षेपः नन्द्यावर्ते नमः सर्वतीर्थकरेभ्यः सर्वगतेभ्यः सर्वविद्भयः सर्वदशिभ्यः सर्वहितेभ्यः सर्वदेभ्यः इह नन्द्यावर्तस्थापनायां स्थिताः सातिशयाः समातिहार्याः सवचनगुणाः सज्ञानाः ससंघाः सदेवासुरनराः प्रसीदन्तु इदमयं गृह्णन्तु २ गन्धं गृह्णन्तु २ पुष्पं गृह्णन्तु २ धूपं गृहन्तु २ दीपं गृहन्तु २ अक्षतान् गृह्णन्तु २ नैवेद्यं गृह्णन्तु २ स्वाहा । एवं क्रमेणाग्रंपाघगन्धपुष्पधूपदीपाक्षतनैवेद्यदानम् । आर्या-"सौधर्माधिप शक्र प्रधान चेशाननाथ जनवरद । भगवति वागदेवि शिवं यूयं रचयध्वमासन्नम् ॥१॥" अनेन सौधर्मेन्द्रेशानेन्द्रवाग्देवतासु पुष्पाञ्जलिक्षेपः । ततो नन्द्यावर्तदक्षिणे शक्रं प्रति-"उदवृत्तासुरकोटिकूटघटनासंघसंहारणः स्फारः स्फूजितवज्रसजितकरः शच्यङ्गसंगातिमुत् । क्लुप्तानेकवितानसंततिपराभूताविरफूर्जित श्रीतीर्थकरपूजनेत्र भवतु श्रीमान् हरिः सिद्धये ॥१॥"ॐ नमः सौधर्मेन्द्राय तप्तकाञ्चनवर्णाय सहस्राक्षाय पाकपुलोमजम्भविध्वंसनाय शचीकान्ताय वज्र Janication t hat For Private & Personal Use Only Vivow.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy