SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ॥१३३॥ Jain Education Inte पूर्व "after गोअरचरिआए०" इत्यादि दण्डकं पठेत् । ततः "अहो जिणेहिं असावजा वित्ती साहण देसि । साहगहे उस्स साहुदेहस्स धारणा" इति मौनेन पठेत् । ततो गुर्वग्रे यथागृहीतं सर्वमन्नपानमालोचयेत् । ततः क्षणं विश्रम्य पञ्च ग्रासैषणा दोषान् वर्जयन् भुञ्जीत । आचार्योपाध्यायवाचनाचार्यमहत्तराः साधुसाध्वी जने भिक्षां गते अक्षपोहलिकापदेष्टदेवतापूजन मन्त्रस्मरणकर्माणि कुर्वते । ततो भुक्त्वा पात्राणि सम्यक संलि प्रक्षाल्य समाये यथायुक्त्वा बध्नीयात् । ततः पुनरैर्यापथिकों प्रतिक्रम्य शक्रस्तवपाठ कुर्यात् ततश्च क्षणं विश्रम्य गुरुसाधुवैयावृत्यं बालसाध्वध्यापनमुपकरणसमारचनं पात्रादिलेपकरणं लिखनं पठनं च कुर्वन्ति मुनयः । ततश्चतुर्थयामे लग्ने मुनयः प्रतिलेखनां कुर्वन्ति स्वाध्यायं च तद्विधिस्तु सर्वोष्यावश्यको कथयिष्यते । ततः षट्पदीवस्त्राणि षट्पदीजीवनार्थ मुहूर्त जङ्घासु बध्नन्ति ततो लघुसाधवश्चतुर्थषष्ठाष्टमभक्ताश्च मुनयः पुनरपि भिक्षाटनं विधाय भुञ्जते । भिक्षाटन भोजनविधिः पूर्ववत्, ततः सामावश्यककर्म विधेयम्, चतुर्थे प्रहरे शेषे प्रतिलेखना प्रभातवत्, तदन्ते स्वाध्यायपाठव, ततो रजनीप्रथमयामे व्यतीते साधवः मुखवस्त्रिकां प्रतिलिख्य "भयवं बहुपडिपुन्ना पोरसी राइ संधारए ठामि" इत्युक्वा शक्रस्तवं पठन्ति ततः साधवो यथायोग्य संस्तार के शेरते । शयनविधिश्चायम्-मुनिः संस्तारकं विधाय तदुपर्युपविष्टः परमेष्टिमन्नं जपेत् अन्यमिष्टमन्त्रं वा, ततः संकोचितकरचरणो वामवापधानेन वामपार्श्वन शेते । करपादादिप्रसारेण संकोचने च तदङ्गप्रतिलेखनां तत्स्थानप्रतिलेखनां च कुर्यात् । तथा रजनीप्रथम For Private & Personal Use Only ॥१३३॥ ainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy