SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ॥१४॥ रक्तसूत्रं रक्तसूत्रवेष्टितकङ्कणिकाः पञ्चनिरुञ्छनकर्यः सपुत्रभर्तृकाः कुलोनाश्चतस्रः कञ्चुलिकाचतुष्टयकरणं दीपगर्भशरावदशककरणं घृतगुडसहितमङ्गदीपचतुष्टयं क्रयाणकत्रिशती षष्टिसहिताप्रगुणीकरणं प्रियङ्गु- 1 कर्पूरगोरोचनादीनां हस्तलेपार्थमानयनं घृतभाजनकरणं सौवीरघृतमधुशर्करारूपं नेत्राञ्जनं शलाकार्थ वादित्रढक्कबुक्कतालकांस्यतालमृदङ्गपट्टहभेरीझल्लरिद्रगडझर्झरवीणापणवशृङ्गमुखहुडुक्ककाहलात्रंबकधूमलाप्रियवादिकातिमिलाप्रभृतिवादित्रानयनं शद्धानयनंपूर्णभाजनमेकं वल्लमयपूपकानां शरावाः पश्च, छगणमूत्रघृतदधिदुग्धदर्भरूपगब्याङ्गदर्भोदकेन पञ्चगव्यस्नपनं पञ्चगव्यानयनं गजवृषभविषाणोत्पाटितमृत्तिका-वल्मीकमृत्तिका-राजद्वारमृत्तिका-पर्वतमृत्तिका-नाभयकूलनदीसंगममृत्तिकापद्मसरोवरमृत्तिकामीलनं सुवर्णकलशपञ्चकं तदभावे रूप्यकलशपश्चकं तदभावे ताम्रमयं मृण्मयं वा क्रयाणकप्रतिबद्धाः पुटिकाः त्रिशतीषष्टिसहिताः। तेच यथा-अथ प्रतिष्ठोपयोगिनां षष्टयधिकत्रिशतसंख्यानां क्रयाणकानां नामानि कीर्त्यन्ते यथामदनफल १ मधुयष्टी २ तुम्बी ३ निम्ब ४ महानिम्ब ५ बिम्बी ६ इन्द्रवारुणी ७ स्थूलेन्द्रवारुणी ८ कर्कटो ९ कुटज १० इन्द्रयव ११ मूर्वा १२ देवदाली १३ विडङ्गफल १४ वेतस १५ निचुल १६ चित्रक १७ दन्ती १८ उन्दरकर्णी १९ कोशातकी २० राजकोशातकी २१ करन २२ चिरबिल्ल २३ पिप्पली २४ पिप्पलीमूल २५ सैन्धव २६ सौवर्चल २७ कृष्णसौवर्चल २८ बिडलवण २९ पाक्यलवण ३० समुद्रलवण ३१ यवक्षार ३२ रोमक ३३ स्वर्जिका ३४ वचा ३५ एला ३६ क्षद्वैला ३७ बृहदेला ३८ त्रुटि ३९ महात्रुटि ४० सर्षप ४१ ।।१४९॥ Jan Education anal For Private & Personal use only HAMww.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy