________________
नरेन्द्राणां नागनीचनियोगिनाम् ॥ ४॥ नारीणां च नदीनां च लोभिनां पूर्ववैरिणाम् । कार्य विना स्थावराणां अहिंसा देहिनामपि ॥२॥ नासत्याहितवाक् चैवं विवादो गुरुभिर्न च। मातापित्रोणुरोश्चैव माननं परतत्त्ववान् ॥६॥ शुभशास्त्राकर्णनं च तथा नाभक्ष्यभक्षणम् । अत्याज्यानां न च त्यागोऽप्यघात्यानामघातनम् ॥ ७॥ अतिथौ च तथा पात्रे दीने दानं यथाविधि । दरिद्राणां तथान्धानामापदारभृतामपि ॥८॥ हीनाङ्गानां विकलानां नोपहासः कदाचन । समुत्पन्नक्षुत्पिपासाघृणाक्रोधादिगोपनम् ॥९॥ अरिषड्वर्गविजयः पक्षपातो गुणेषु च । देशाचाराचरणं च भयं पापापवादयोः ॥१०॥ उदाहः सदृशाचारैः समजात्यन्यगोत्रजैः । त्रिवर्गसाधनं नित्यमन्योन्याप्रतिबन्धतः ॥११॥ परिज्ञानं स्वपरयोर्देशकालादिचिन्तनम् । सौजन्यं दीर्घदर्शित्वं कृतज्ञत्वं सलज्जता ॥ १२॥ परोपकारकरणं परपीडनवर्जनम् । पराक्रमः परिभवे सर्वत्र क्षान्तिरन्यदा ॥ १३ ॥ जलाशयश्मशानानां तथा दैवतसद्मनाम् । निद्राहाररतादीनां सन्ध्यासु परिवर्जनम् ॥१४॥ प्रदेशोल्लङ्घनं चैव तटे शयनमेव च कूपस्य वर्जनं नद्या लट्सनं तरणों विना ॥१५॥ गुर्वासनादि
शय्यासु ताववृन्ते कुभूमिषु । दुर्गोष्टीषु कुकार्येषु सदैवासनवर्जनम् ॥१६॥न लखनं च गादेन दुष्ठस्वामिसे | वनम् । न चतुर्थीन्दुनग्नस्त्रीशक्रचापविवोकनम् ॥ १७ ॥ हस्त्यश्वनखिना चापवादिनां दूरवर्जनम् । दिवा
१ जात्या ब्राह्मणत्वादिना समेन गोत्रेण काश्यपादिना भिन्नेन सदृशाचारेण वरेणाविवाहस्त्रिवर्गसाधनमन्यादृशस्स काममात्रफलकत्वात्सभ्यसमागमः । २ श्वापदादीनां" इत्यपि पाठः ।
Jan Educati
o nal
For Private & Personal use only
O
w
.jainelibrary.org