SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ नरेन्द्राणां नागनीचनियोगिनाम् ॥ ४॥ नारीणां च नदीनां च लोभिनां पूर्ववैरिणाम् । कार्य विना स्थावराणां अहिंसा देहिनामपि ॥२॥ नासत्याहितवाक् चैवं विवादो गुरुभिर्न च। मातापित्रोणुरोश्चैव माननं परतत्त्ववान् ॥६॥ शुभशास्त्राकर्णनं च तथा नाभक्ष्यभक्षणम् । अत्याज्यानां न च त्यागोऽप्यघात्यानामघातनम् ॥ ७॥ अतिथौ च तथा पात्रे दीने दानं यथाविधि । दरिद्राणां तथान्धानामापदारभृतामपि ॥८॥ हीनाङ्गानां विकलानां नोपहासः कदाचन । समुत्पन्नक्षुत्पिपासाघृणाक्रोधादिगोपनम् ॥९॥ अरिषड्वर्गविजयः पक्षपातो गुणेषु च । देशाचाराचरणं च भयं पापापवादयोः ॥१०॥ उदाहः सदृशाचारैः समजात्यन्यगोत्रजैः । त्रिवर्गसाधनं नित्यमन्योन्याप्रतिबन्धतः ॥११॥ परिज्ञानं स्वपरयोर्देशकालादिचिन्तनम् । सौजन्यं दीर्घदर्शित्वं कृतज्ञत्वं सलज्जता ॥ १२॥ परोपकारकरणं परपीडनवर्जनम् । पराक्रमः परिभवे सर्वत्र क्षान्तिरन्यदा ॥ १३ ॥ जलाशयश्मशानानां तथा दैवतसद्मनाम् । निद्राहाररतादीनां सन्ध्यासु परिवर्जनम् ॥१४॥ प्रदेशोल्लङ्घनं चैव तटे शयनमेव च कूपस्य वर्जनं नद्या लट्सनं तरणों विना ॥१५॥ गुर्वासनादि शय्यासु ताववृन्ते कुभूमिषु । दुर्गोष्टीषु कुकार्येषु सदैवासनवर्जनम् ॥१६॥न लखनं च गादेन दुष्ठस्वामिसे | वनम् । न चतुर्थीन्दुनग्नस्त्रीशक्रचापविवोकनम् ॥ १७ ॥ हस्त्यश्वनखिना चापवादिनां दूरवर्जनम् । दिवा १ जात्या ब्राह्मणत्वादिना समेन गोत्रेण काश्यपादिना भिन्नेन सदृशाचारेण वरेणाविवाहस्त्रिवर्गसाधनमन्यादृशस्स काममात्रफलकत्वात्सभ्यसमागमः । २ श्वापदादीनां" इत्यपि पाठः । Jan Educati o nal For Private & Personal use only O w .jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy