________________
आचारपनकरः
॥२२७॥
Jain Education Inte
वारकथनं । इति मन्त्र मध्ये अमुकस्थाने विवक्षा । एवं देवीनामपि । अत्र गणिपिटकयक्षशासन यक्षिणीब्रह्मशान्तिप्रतिष्ठा व्यन्तरेष्वन्तर्भवति कन्दर्पादिप्रतिष्ठा वैमानिकेषु लोकपालानां प्रतिष्ठा भवनपतिषु निर्ऋतेः प्रतिष्ठा व्यन्तरेपुज्योतिषाणां प्रतिष्ठा ग्रहप्रतिष्ठायामन्तर्भूता ॥ इति प्रतिष्ठाधिकारे चतुर्णिकायदेव प्रतिष्ठा संपूर्णा ॥ १५ ॥
अथ गृहप्रतिष्ठाविधिः ॥ १६ ॥ सचायं वास्तुशास्त्रानुसारेण सूत्रधारैर्यथासंस्थानविधिरचिते गृहे राजमन्दिरे सामान्यमन्दिरे वा सम एव प्रतिष्ठाक्रमः । यथा पूर्व तत्र गृहे जिनबिम्बमानीय बृहत्स्नात्रविधिना स्नात्रं विधाय तत्स्नात्रजलेन सर्वत्र गृहे अभिषेचनं कुर्यात् । ततः पूर्ववहिद्वारे देहलीं निर्मलजलक्षालितां गन्धपुष्पधूपदीप नैवेद्यपूजितां लिखितोंकारां द्वारश्रियं च तथाविधां धौतचर्चितपूजितां लिखितहींकारां त्रिवक्षेपेण द्वयोरपि प्रतिष्ठां विदध्यात्। मंत्रो यथा - ॐ ह्रीं देहल्यै नमः । ँ ह्री द्वारश्रियै नमः । वाहिस्तो वा गङ्गायै नमः । दक्षिणे यमुनायै नमः । इति मन्त्रैर्जलगन्धाक्षतपुष्पधूपदीपनैवेद्यदानपूर्व त्रित्रिर्वासक्षेपेण प्रतिष्ठा । सर्वेष्वपि द्वारेष्वियमेव प्रतिष्ठा । ततोऽन्तः प्रविश्य सर्वभित्तिभागेषु अ अपवारिण्यै नमः । इति मन्त्रेण द्वारवत्प्रतिष्ठा । ततः शालासु द्वारेषु पूर्ववत् । स्तम्भेषु च ॐ श्रीं शेषाय नमः । सर्वस्तम्भेषु द्वारविधिना इयमेव प्रतिष्ठा । ततो मध्यशालासु द्वारेषु वहिःस्तम्भेषु भित्तिषु पूर्ववत् । तद्भूमौ च ँ हों मध्यदेवतायै नमः इति तद्विधिना वासक्षेपेण प्रतिष्ठा । ततोऽपवर केषु ँ आं श्रीं गर्भश्रिये नमः । द्वारभि
For Private & Personal Use Only
॥२२७॥
inelibrary.org