SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ CLASA ASSASSING त्तिच्छदिस्तम्भेषु पूर्ववत् । ततः पाकशालायां श्री अन्नपूर्णायैनमः । कोष्ठागारेऽप्ययमेव मन्त्रः। भाण्डागारे ॐ श्री महालक्ष्म्यै नमः । जलागारे ॐ वं वरुणाय नमः । नयनागारे ॐ शों सं वैशिन्यै नमः। देवतागारे ॐ ह्रीं नमः। उपरितनभूमिकासु सर्वासु आं क्रों किरीटिन्यै नमः। हस्तिशालायां ॐ श्रीं श्रिये नमः। अश्वशालायां रें रेवंताय नमः । गोमहिषीछागीवृषभशालासुॐ ह्रीं अडनडिकिलि २ स्वाहा । आस्थानशालासु मुखमण्डिन्यै नमः । इति सर्वागारेषु पूर्वोक्तवासः पूर्वोक्तद्वारे स्तम्भच्छदिभित्तिविधिना प्रतिष्ठा विधायाङ्गणमागच्छेत् । तत्र कलशप्रतिष्ठावत् दिक्पालानाहय शांतिबलिं दद्यात् । ततोऽनंतरं शांतिकं पौ. ष्टिकं च कुर्यात् । स्वगुरुस्वज्ञातिभ्यो भोजनतांबूलवस्त्रदानं । हट्टे ॐ श्रीवाञ्छितदायिन्यै नमः। मटे ॐ ऐंवाग्वादिन्यै नमः । उटजेषु ॐ ह्रीं ब्लूं सर्वायै नमः । धातुघटनशालायां जै भूतधात्र्यै नमः। तृणागारे ॐ शों शांतायै नमः। सत्रागारे पाकशालावत् । प्रपायां पानीयशालावत् । होमशालायां रं अग्नये नमः । एतासु सर्वासु द्वारच्छदिभित्तिप्रतिष्ठा पूर्ववत् । अन्येषां गृहाणांनीचकर्मणां विप्रादीनामकृत्यत्वान्न कथितः प्रतिष्ठाविधिः ॥ इति प्रतिष्ठाधिकारे गृहप्रतिष्ठा संपूर्णा ॥१६॥ अथ जलाशयप्रतिष्ठाविधिः॥ १७॥ सचायं-"पूर्वाषाढा शतभिषक रोहिणी वासवं तथा। जलाशयप्रतिष्ठायां नक्षत्राणि नियोजयेत् ॥१॥” पूर्व जलाशयकारयितुहे शांतिकं पौष्टिकं च कुर्यात् । ततः सर्वोपकरणानि गृहीत्वा जलाशये गच्छेत् । तत्र पूर्व जलाशयेषु चतुर्विंशतितन्त्रसूत्रेण रक्षा पूर्ववत् । तत्र जिन Jain Educat ie national For Private & Personal Use Only www.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy