________________
वितस्तिश्चत्वारोङ्गुलाश्च पात्रस्थापने पात्रस्थापनादनन्तरं वितस्तिश्चत्वारोंगुलाश्च याहुक्षेपार्थ ग्रन्धिदानार्थ च गवेष्यन्ते । गुच्छश्च तत्, पात्रप्रतिलेखन्यां वितस्तिमात्रो दण्डकः, चतुरंतुला दशा, तथा च पटलाः सार्द्धहस्तद्वयदीर्घाः पत्रिंशदंगुलपृथुलाः कदलीगर्भपत्रसमा भवन्ति, पुनरपि तेषां प्रमाण यतिशरीरपात्रोत्सेधप्रमाणेन भवति, ते च ग्रीष्महेमन्तवर्षासु उत्कृष्टमध्यमजघन्याः प्राणिरक्षार्थ भवन्ति, त्रिश्चतुःपञ्चप्रमाणा ग्रीष्मे, चतुःपञ्चषद्कप्रमाणा हेमन्ते, पश्चषट्सप्तप्रमाणा वर्षासु, ते च निविडसूत्रव्यूतममृण वस्त्रमया भवन्ति । रजत्राणे प्रमाण पात्रयमाणं, न ततोपि पात्रवेष्टने क्रियमाणे सर्वपरिधिकोणैश्चतुरोंगुलान्न कामति तथा विधेयं, कल्पाः साध्वङ्गदीर्घताप्रमाणाः सार्धद्वयहस्तपृथुला भवन्ति, तत्र द्वौ कार्पासवनिमयौ एकच ऊर्णामयः, रजोहरणं च द्वात्रिंशदंगुलप्रमाणं, तत्र चतुर्विंशत्यंगुलो दण्डः, अष्टांगुला दशाः, क्वचिदीर्घ हीनमधिकं च भवति, दशानां दण्डस्य च क्वचिन्मुनिकायप्रमाणादा गच्छाचारादा हीनाधिकता भवति, पूर्व | च कम्बलखण्डान्निषद्यारूपाकृष्टा एव दशा आसन् , सांप्रतं तु भिन्नोर्णामय्यः निषद्यायास्तु प्रसाधनं दृढीकरणार्थ धर्मोपकरणसौन्दर्यकरणार्थं च । यत उक्तमागमे-"नियदेहं भूसंतो अणंतसंसारिओ हवई । साह उपगरणाणं भूसाजुत्ता जिणधम्मक्खट्ठा ॥१॥" तत्र रजोहरणे दण्डभागयच्छादिन्यूर्णानिषद्याः दशावर्सितनिषद्या सर्वदण्डाच्छादिनी वस्त्रमयो निरवद्या। तत्र च कैश्चित् वस्त्रनिषद्योपरि पादप्रोन्छनकबन्धनं विधीयते । तत्र गच्छाचारः प्रमागम् । दण्डे च दशाबन्धनं, पूर्व क्वचिद्रजोहरणदण्डे पतिते केनचित्सादिना
Jain Education in
nal
For Private & Personal Use Only
jainelibrary.org