________________
आचार- 1 कुर्यात् । चैत्यवन्दनं दण्डकोच्चारक्षमाश्रमणादि सर्व पूर्ववत् । ततस्तां सर्वां पूर्वोक्तक्रियां निवर्त्य गुरुः | विभागः १ दिनकरः श्राद्धस्य परमेष्ठिमंत्रत्रयभणनपूर्वमिति दण्डकमुच्चारयेत्-"करेमि भंते सामाइयं सावज जोगं पञ्चक्खामि यत्याचार.
जाचनियमं पज्जूवासामि दुविहं तिविहेणं मणेण वायाए कायेणं न करेमि न कारवेमि तस्स भंते पडिक्क॥७४॥
मामि निंदामि गरिहामि अप्पाणं वोसिरामि सव्वं मेहणं पञ्चक्खामि जावनियमं पज्जुवासामि दुविहं तिविहेणं मणेणं वायाए काएणं न करे० शेषं पूर्ववत् । इत्युक्त्वा “नित्थारग पारगो होहि" इति भणन् गुरुर्वासान् क्षिपतिस सङ्घः। ततो गुरुनिषद्यासीनः पुरःस्थस्य ब्रह्मचारिणं उपदेशं ददाति-यथा-"स्त्रीषण्डपशुमद्धेश्यासनकुडथान्तरोज्झनात् । सरागस्त्रीकथात्यागात् प्रोज्झितस्मृतिवर्जनात् ॥१॥ स्त्रीरम्याङ्गेक्षणस्वाङ्गसंस्कारपरिवर्जनात् । प्रणीतात्यशनत्यागादब्रह्मचर्य तु भावयेत् ॥२॥ न कार्यो भवता स्त्रीभिः संभाषो रागसंयुतः। शयनासनकादि न कार्य गृहिवेश्मसु ॥३॥ अन्यनिन्दोपहासौ च वर्जनीयो निरन्तरम् । धार्य सदा त्वया मौनं स्वाध्यायकरणं विना ॥४॥ भोक्तव्यमन्यगेहेषु प्रायः सचित्तवर्जनम् । धार्य कौपीनमनिशं मुञ्जमेखलयान्वितम् ॥ ५॥ नैव कार्योऽङ्गसंस्कारो न धार्य भूषणादि च । एकं प्रच्छादनं मुक्त्वा न धार्यमपरं वह ॥६॥ मौनं द्विरावश्यकं च स्त्रीसङ्गस्य विवर्जनम् । जिनार्चनं त्रिकालं च कुर्याद्धर्षत्रयावधि ॥ ७॥ सचितादिपरित्यागो नास्ति प्रायो व्रतेऽत्र च । केवलं ब्रह्मचर्यस्य धारणं परमिप्यते ॥८॥” इत्युक्त्वा वासान्
॥७४॥ क्षिपति । ततो ब्रह्मचारी मौनी शुभध्यानरतो वर्षत्रयं विहरति । तत्र वर्षत्रयावधिपालितत्रिकरणशुद्धि
For Private & Personal Use Only
SHASHRSHAHARI
Jain Education
Conal
w.jainelibrary.org