________________
आचारदिनकरः
॥१५९॥
५ ॐ वरुणस्तु महादीप्तः, सर्ववार्यधिपो महान् । नक्रारूढः पाशहस्त-स्तस्मै नित्यं नमो नमः ॥६॥ ६ॐ वायुस्तु महतां दीप्तः, सर्वमण्डलपो महान् । ध्वजाहस्तो मृगारूढ-स्तस्मै नित्यं नमो नमः॥७॥ ७ 9 कुबेरस्तु महादीप्तः, सर्वयक्षाधिपो महान् । निधिहस्तो गजारूढ-स्तस्मै नित्यं नमो नमः ॥८॥ ८ ॐ ईशानस्तु महादीप्तः, सर्वयोगाधिपो महान् । शूलहस्तो वृषारूढ-स्तस्मै नित्यं नमो नमः ॥९॥ ९ धरणस्तु महादीप्तः, सर्वसाधिपो महान् । पद्मारूढो नागहस्त-स्तस्मै नित्यं नमो नमः ॥१०॥
उपरना अकथी आठ सुधीनो अक अक मंत्रश्लोक बोलीने नीचे लखेल धातुओ औषधिओ, रत्नो अने धान्योने पूर्वादि ८ दिशाना खाडाओमा अनुक्रमे मूकवां, अने छेल्लो श्लोक बोलीने मध्यना खाडामा बधा पदार्थो मूकवा. न्यसनीय रत्न-धातु-औषधि-धान्यो नीचे प्रमाणे -
अनेन क्रमयोगेन, रत्नन्यासं तथोत्तमम् । पूर्वादिक्रमयोगेन, रत्नधात्वौषधानि च ।।११।। वज्र-वैडूर्य-मुक्ताश्च, इन्द्रनीलं सुनीलकम् । पुष्परागं च गोमेदं, प्रवालं पूर्वतः क्रमात् ॥१२॥ हैम रौप्यं ताम्रकांस्ये, रीतिकां नाग-वङ्गको । पूर्वादिक्रमतश्चैव, आयसं चैवमन्ततः ॥१३॥ वचा वह्निः सहदेवी, विष्णुकान्ता च वारुणी । संजीवनी ज्योतिष्मती, ईश्वरी पूर्वतः क्रमात् ॥१४॥ यवो व्रीहिहस्तथा कंगु-जूर्णाद्याश्च तिलैयुताः । शाली मुद्गाः समाख्याता, गोधूमाश्च क्रमेण तु ॥१५॥ भा० टी०-पूर्व दिशाथी मांडीने सृष्टिक्रमे रत्न-धातु-औषधि-धीजोनो आ क्रमथी न्यास करवो
For Private & Personal Use Only
॥१५९॥
Jan Educati
o
nal
www.jainelibrary.org