________________
स्नात्रम् । पुनः सर्वाषधिगभितं जलकलशं गृहीत्वा । "सर्वप्रत्यूहहरं सर्वसमोहितकरं विजितसर्वम् । सौंषधिमण्डलमिह जिनाभिषेके शुभं ददताम् ॥१॥” अनेन वृत्तेन सवौषधिस्नात्रम् । ऊर्ध्वाधो । अनेन वृत्तेन धूपोत्क्षेपणं । शक्रस्तवपाठः । ततो यथाशक्त्या स्वर्णरूप्यताम्रद्धिकयोगत्रिकयोगरीतिमृण्मयकलशसमारचनम् । तेच कलशाः स्थपनकोपरि स्थाप्यन्ते । यथाशक्ति स्नानसंख्यया अष्टोत्तरशतचतुःषष्टिपश्चविंशतिषोडशाष्टपञ्चचतुस्त्रिद्यवेकसंख्याः। तेच चन्दनागरुकपूरकस्तूरीकुङ्कमैः स्वस्तिककरणैश्चतुर्दिक्षु पूज्यन्ते । तत्कण्ठेषु पुष्पमालाभिर्विभूषणम् । ततः सर्वतीर्थाहतेन पूर्वोक्तजलमन्त्रपूतेन चन्दनागरकस्तूरीकर्पूरकुङ्कुममिश्रितेन पाटलादिपुष्पाधिवासितेन निर्मलजलेन तान्कलशान्पूरयेत् । ततः स्नात्रकाराः पूर्वोक्तवेषभृतो जिनोपवीतोत्तरासङ्गयुजो बधम्मिल्लाः कृतस्नानाद्वादशतिलकाङ्किताः परमेष्ठिमन्त्रं पठित्वा तान्कलशान्स्वस्वकरयोग्रॅहन्ति । ततस्तेऽपरे च श्राद्धाः स्वस्वाभ्यासानुसारेण जिनस्तुतिगर्भषट्पददरहास्तोत्रादि परिवर्तयन्ति पूर्वकविकृतानि जिनाभिषेककाव्यानि पठन्ति च । ततः नमो अरिहन्ताणं नमोहत्सिद्धाचार्यो । “पूर्व जन्मनि विश्वभर्तुरधिकं सम्यक्त्वभक्तिस्पृशः सूतेः कर्म समीरवारिदमुख काष्टाकुमार्यो व्यधुः । तत्कालं तविषेश्वरस्य निबिडं सिंहासन प्रोन्नतं वातोद्भूतसमुदधुरध्वजपटप्रख्यां स्थितिं व्यानशे ॥१॥ क्षोभात्तत्र सुरेश्वरः प्रसमरक्रोधक्रमाकान्तधीः कृत्वालक्तकसिक्तकूर्मसदृशं चक्षुःसहस्रं दधौ । वज्रं च स्मरणांगतं करगत कुर्वन्प्रयुक्तावधिज्ञानात्तीर्थकरस्य जन्मभुवने भद्रंकरं ज्ञातवान् ॥२॥ नम नम इति शब्दं ख्यापयंस्तीर्थ
CARSAARCRArARRERICA
Jan Education Inter
For Private & Personal Use Only
Madjainelibrary.org