________________
आचार
दिनकर :
॥१६६॥
Jain Education In
क्ष्व स्वीँ स्वाहा | चन्दनतिलकं च विधेयं विम्बस्य । ततो गुरुरुर्वीभूय कृताञ्जलिः जिनपुरतो विज्ञसिकां करोति । साचेयं - स्वागताः जिनाः सिद्धाः प्रसाददाः सन्तु प्रसादं घिया कुर्वन्तु, अनुग्रहपरा भवन्तु, स्वागतमनुस्वागतम् । ततो गुरुरञ्जलिमुद्रया मन्त्रपूर्वकं सुवर्णभाजनस्थम पूर्वोक्तं विम्बाग्रतो निवेदयेत् । मन्त्रो यथा भः अर्ध प्रतिच्छन्तु पूजां गृह्णन्तु जिनेन्द्राः स्वाहा । ततः पुनर्दिक्पालाद्दानं तेषां प्रत्येक मर्घदानं यथा - इन्द्राय सायुधाय सवाहनाय सपरिकराय इह प्रतिष्ठामहोत्सवे आगच्छ २ इदमर्घ्यं गृहाण २ स्वाहा, एवं ॐ अग्नये सा० नैर्ऋताय सा०, ँ वरुणाय सा०, वे सा०. ॐ कुबेराय सा०, ईशानाथ सा० शेषं पूर्ववत् । ॐ नागेभ्यः सा०, ॐ ब्रह्मणे सा०, एवं सायुधाय सवाहनाय कथनपूर्व अर्घ्यदानं । ततश्चतुर्दशं पुष्पस्नात्रं वृत्तं -- "अधिवासितं सुमन्त्रैः सुमनः किञ्जल्कराजितं तोयम् । तीर्थजलादिसुयुक्तं कलशोन्मुक्तं पततु बिम्बे ॥ १ ॥ पञ्चदशं सिल्हककुष्टमांसीमुराचंदनागुरुकर्पूरादियुक्त गन्धस्नानिकास्नात्रं । वृत्तं यथा - " गन्धांगस्नानिकया सन्मृष्टं तदुदकस्य धाराभिः । स्नपयामि जैनविस्थं कर्मैौघोच्छितये शिवदम् ॥ १ ॥ ततः षोडशं वासस्नानं शुक्ला गन्धा वासा उच्यन्ते, ते च मनाक् कृष्णा गन्धा इति । वृत्तं - "हृद्यैराह्लादकरैः स्पृहणीयैर्नन्त्र संस्कृतैजैनीम् । स्नपयामि सुगतिर्हेतोः प्रतिमामधिवासितैर्वासः ॥ १॥" सप्तदशं चन्दनस्नात्रं । वृत्तं - " शीतलसरस सुगन्धिर्मनोमतश्चन्दनद्रुमसमुत्थः । चन्दनकः सजलो मन्त्रयुतः पततु जिनबिम्बे || १ ||" अष्टादशं कुंकुमस्नात्रं । वृत्तं - "काश्मीरजलसुविलिप्तं विम्बं तन्नीरधार
For Private & Personal Use Only
॥१६६॥
v.jainelibrary.org