SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ आचार: दिनकरः विभागः१ उपनयन. ॥२३॥ इन्दुर्दिवाकरतया रविरिन्दुरूपः पातालमंबरमिला सुरलोक एव । किं जल्पितेन बहधा भुवनत्रयेऽपि तन्नास्ति यन्न विषमं च समं च तस्मात् ॥६॥ सिद्धान्तोदधिनिर्मन्थान्नवनीतमिवोदवृतम् । परमेष्ठिमहामंत्र धारयेद हृदि सर्वदा ॥७॥ सर्वपातकहर्तारं सर्ववाञ्छितदायकम् । मोक्षारोहणसोपान मंत्रं प्राप्नोति पुण्यवान् ॥८॥ धार्योऽयं भवता यत्नान न देयो यस्य कस्यचित् । अज्ञानेयु श्रावितोऽयं शपत्येव न संशयः॥९॥न स्मर्त्तव्योऽपवित्रेण न शठेनान्यसंश्रयः। नाविनीतेन नो दीर्घशब्देनापि कदाचन ॥१०॥ न बालानां नाशुचीनां नाधर्माणां न दुर्दशाम् । नापूतानां न दुष्टानां दुर्जातीनां न कुत्रचित् ॥ ११॥ अनेन मंत्रराजेन भूयास्त्वं विश्वपूजितः। प्राणान्तेऽपि परित्यागमस्य कुर्यान्न कुत्रचित् ॥ १२॥ गुरुत्यागे भवेददुःख मंत्रत्यागे दरिद्रता। गुरुमंत्रपरित्यागे सिद्धोऽपि नरकं ब्रजेत् ॥ १३ ॥ इति ज्ञात्वा सुगृहीतं कुर्यान्मंत्रममुं सदा स्यन्ति सर्वकार्याणि तवास्मान्मंत्रतो ध्रुवम् ॥१४॥" गुरुणेति शिक्षित उपनीतस्त्रि: प्रदक्षिणीकृत्य "नमोऽस्तु" २ इति कथयन् गुरुं नमस्कुर्यात् । गुरवे स्वर्णजिनोपवीतं शुभ्रकौशेयनिवसनं स्वर्णमौञ्जी च यथासंपत्त्या दद्यात् । सर्वस्यापि सङ्घस्य तांबूलवस्त्रदानम् ॥ इति उपनयने व्रतबन्धविधिः ॥ ॥ अथ प्रतादेशविधिः ।तस्मिन्नेव क्षणे तस्मिन्नेव समसङ्गमे तस्मिन्नेव गीतवाद्याद्युत्सवे तस्मिन्नेव वेदिचतुष्किकाप्रतिस्थापनसंयोगे व्रतादेशमारभेत । तस्य चायं क्रमः-गृह्यगुरुः उपनीतपुरुषस्य कार्पासकौशेयानि अन्तरीयोत्तरीयान्यपनीय मौजीकौपीनोपवी १ 'जातस्त्वं' इत्यपि पाठः । ॥२३॥ Jain Educatio n al For Private & Personal Use Only www.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy