SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ C+ARSACCESARGAOCAL हर २ दुरितं हर २ शांन्ति कुरु २ तुष्टिं कुरु २ पुष्टिं कुरु २ वृद्धिं कुरु २ स्वाहा ।” इति पुष्पगन्धादिभिरिन्द्रपूजनं १ अग्नि प्रति व्यपच्छंदसिकवृत्तपाठ:-“वहिरन्तरनन्ततेजसा विद्धकारणकार्यसङ्गतिम् । जिनपूजन आशुशुक्षिणे कुरु विघ्नप्रतिघातमनसा ॥१॥" ॐ अग्ने इह पूर्ववत् २। यमं प्रति वसन्ततिलकापाठ:-"दीप्ताञ्जनप्रभ तनोतु च सन्निकर्ष वाहारिवाहन समुद्धर दण्डपाणे । सर्वत्रतुल्यकरणीय करस्थधर्म कीनाश नाशय विपदिशरं क्षणेऽत्र ॥१॥" ॐ यम इह शेषं पूर्ववत् । ३ निर्कते, प्रति आर्यापाठः"राक्षसगणपरिवेष्टित, चेष्टितमात्रप्रकाशहतशत्रो। स्नात्रोत्सवेऽत्र निते, नाशय सर्वाणि दुःखानि ॥१॥" ॐ निते इह० पूर्ववत् । ४। वरुणं प्रतित्रग्धरावृत्तपाठ:-"कल्लोलानीतलोलाधिककिरणगणस्फीतरत्नप्रपञ्च, प्रोन्दतीर्वाग्निशोभं वरमकरमहापृष्ठदेशोक्तमानम् । चञ्चच्चीरल्लिङ्गिप्रभृतिझषगणैरश्चितं वारुणं नो. वर्मच्छिन्द्यादपायं त्रिजगदधिपतेः, स्नात्रसत्रे पवित्रे ॥१॥" ॐवरुण इह पूर्ववत् । ५। वाय प्रति मालिनीवृत्तपाठः । "ध्वजपटकृतकीर्तिस्फूर्तिदीप्यतिमान प्रसृमरबहुवेगत्यक्तसर्वोपभान । इह जिनपतिप्रजासन्निधौ मातरिश्व, नपनय समुदाय मध्यवाह्यातपानाम् ॥ १॥ ॐ वायो इह. पूर्ववत । कबेरं प्रति सन्ततिलकावतपाठः। "कैलाशवासविलसत्कमलाविलाससंशुद्धहासकृतदौस्थ्यकथानिरास । श्रीमत्कुबेरभगवन स्नपनेऽत्र सर्व, विघ्नं विनाशय शुभाशय शीघ्रमेव ॥१॥” इति कुबेर इह पूर्ववत ॥७॥ 8] ईशानं प्रति वसन्ततिलकापाठ:-"गङ्गातरङ्गपरिखेलनकीर्णवारि प्रोद्यकपर्दपरिमण्डितपार्श्वदेशम् । नृत्यं Jain Education a l For Private & Personal Use Only Mw.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy