________________
आचारदिनकरः
॥२१५॥
इत्यादि सर्वेषाम् । पूर्वोक्ताभिः स्त्रीभिः पूर्वोक्तसौंषधिवर्तनम् । स्नात्रकारप्रगुणीकरणं पूर्ववत् । सकलीकरणं पूर्ववत् । स्वस्य स्नात्रकाराणां च शुचिद्यिारोपणं पूर्ववत् । ततो देवाग्रे चैत्यवन्दनं चतसृभिः स्तुतिभिः शान्तिदेवताश्रुतदेवताशासनदेवताक्षेत्रदेवतासमस्तवैयावृत्यकरकायोत्सर्गाः स्तुतयश्च पूर्ववत् । पुष्पाञ्जलि गृहीत्वा। “पूर्ण येन सुमेरुशङ्गसदृशं चैत्यं सुदेदीप्यते यः कीर्ति यजमान धर्मकथनप्रस्फूर्जितां भाषते । यः स्पर्धी कुरुते जगत्रयमहादीपेन दोषारिणा सोऽयं मङ्गलरूपमुख्यगणनः कुम्भश्चिरं नन्दतु ॥१॥” अनेन वृतेन कलशे पुष्पाञ्जलिप्रक्षेपः । तदनन्तरम् आचार्येण मध्याङ्गुलिद्वयोर्वीकरणेन तर्जनीमुद्रा रौद्रदृष्ट्या देया। तदनु वामकरे जलं गृहीत्वा कलश आच्छोटनीयः ततः कलशस्य चन्दनेन तिलकं पुष्पादिभिः पूजनं ततो मुद्गरमुद्रादर्शनं । ततः ॐ ह्रींक्षांसर्वोपद्रवं रक्ष रक्ष स्वाहा । अतेन मंत्रेण कण्ठे हस्तस्पर्शेन कलशस्य चक्षूरक्षा कलशोपरि सप्तधान्यकप्रक्षेपः पूर्ववत् । ततो हिरण्यगभितकलशचतुष्टयेन कलशस्य स्नात्रम् । वृत्तम् । "यत्पूतं भुवनत्रयसुरासुराधीशदुर्लभं वर्ण्यम् । हेम्ना तेन विमिश्रं कलशे स्नात्रं भवत्वधुना ॥१॥" ततः सौंषधि १ मूलिका २ गन्धोदक ३ वासोदक ४ चन्दनोदक ५ कुड़मोदक ६ कर्पूरोदक ७ कुसुमोदक ८ भरितैः कलशैः स्नात्रवृत्तरेव किन्तु वृत्तमध्ये जिनबिम्बस्थाने कलशकुम्भइत्यागुच्चारणं विधेयम् । ततः पञ्च
रत्नसिद्धार्थसमेतरक्षापोहलिकाबन्धः पूर्ववत् । ततः 9 अहत्परमेश्वराय इहागच्छतु २ अनेन मन्त्रेण वामहBI स्तवृतदक्षिणकरेण कलशं चन्दनेन सर्वाङ्गमालिप्य पुष्पसमेतमदनफलऋद्धिवृद्धियुतबन्धनम् । कलशे धूप
4-54-44-45%E4% 65%-55-94
॥२१५॥
Jain Education t
onal
For Private & Personal Use Only
www.jainelibrary.org