________________
भाचारदिनकरः
॥९८॥
PEACOC
इच्छं । खमा० इच्छा० संदि० भग० बेसणे ठाउं ? ठाज्यो इच्छं। खमा० अविधि० आशा० मि० दु०। विभागः२ खमा० इच्छा० संदि० भग० सज्झाय करूं ? करेह । इच्छं। सज्झाय० उपयोग करावणी० काउ० नवकार । पाटली
करवानो गुरुवन्दन ॥ इति प्रथम दिन क्रिया ॥ द्वितीय दिने-चउवीसत्वयं अज्झयणं-। तइ-वंदणयं अज्झयण-।।
विधिः चउत्थे पडिक्कमणं अज्झयण-पंचमे-काउसग्ग अज्झयण-छट्टे दिने-पचवखाण अज्झयणस्स उद्देस-समुअनुज्ञा-॥ सत्तमे दिने आवस्सय सुयखंधस्स समुद्देसः॥ अट्ठमे दिने अनुज्ञा-नंदि० पूर्ववत् ॥ पवेयणेआवस्सय सुयकखंधं अणुजाणावणी नंदिकरा वास निक्खेव करावणी-देववंदावणी नंदिसूत्र संभ० नंदि० कडा० आवस्सय सुयक्खधं अणुजाणा वणी काउ० करावणी वायणा संदि० बायणा लेव. जोगदिन पेसरावणी पाली तप करशु-इत्यादि-सज्झाय-उपयोग काउ० पूर्ववत् ॥
इति आवश्यक योगविधि ___अथ दशवैकालिक योगविधिः-नंदिविधि आवश्यक योगविधिवत् ॥ काउसग्गादि योगयन्त्रे विस्तरेण दर्शितम् ।
४॥९८॥
CASSAGE
*SHASHRSSC
Jain Education
For Private & Personal Use Only
Mainelibrary.org