SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ आचार दिनकरः ॥ २२०॥ Jain Education ह्रीं श्रीं ब्रह्माण्यै नमः १ ॥ ह्रीं श्रीं माहेश्वर्यै नमः २ ॥ ह्रीं श्रीं कौमार्यै नमः ३ ॥ ह्रीं श्रीं वैष्णव्यै नमः ४ ॥ ह्रीं श्रीं वारायै नमः ५ ॥ ह्रीं श्रीं इन्द्राण्यै नमः ६ ॥ ह्रीं श्रीं चामुण्डायै नमः ७ ॥ ह्रीं श्रीं कालिकायै नमः ८ ॥ ततो वलयं विधाय षोडशदलं कृत्वा प्रदक्षिणक्रमेण । ह्रीं श्रीं रोहिण्यै नमः १ ॥ ह्रीं श्रीं प्रज्ञप्त्यै नमः २ || ह्रीं श्रीं वज्रशृङ्खलायै नमः ३ ॥ ह्रीं श्रीं वज्राङ्कुश्यै नमः ४ ॥ ह्रीं श्रीं अप्रतिचक्रायै नमः ५ ॥ ह्रीं श्रीं पुरुषदन्तायै नमः ६ ॥ ह्रीं श्रीं काल्यै नमः ७॥ ह्रीं श्रीं महाकाल्यै नमः ८ ॥ ह्रीं श्रीं गौर्यै नमः ९ ॥ ह्रीं श्रीं गान्धायै नमः १० ॥ ह्रीं श्रीं महाज्वालायै नमः ११ ॥ ह्रीं श्रीं मानव्यै नमः १२॥ ह्रीं श्रीं वैरोटधायै नमः १३ ॥ ह्रीं श्रीं अच्छुतायै नमः १४ ॥ ह्रीं श्रीं मानस्यै नमः १५ ॥ ह्रीं श्रीं महामहामानस्यै नमः १६ ॥ पुनर्वलयं कृत्वा बहिश्चतुःषष्टिदलं विधाय प्रदक्षिणक्रमेण । ॐ ब्रह्माण्यै नमः १ ॥ ॐ कौमार्यै नमः २ ॥ ॐ वारायै नमः ३ ॥ शाङ्कर्यै नमः ४ ॥ ॐ इन्द्राण्यै नमः ५ः ॥ ॐ कङ्काल्यै नमः ६ ॥ उ कराल्यै नमः ७ ॥ ॐ काल्यै नमः ८ ॥ ॐ महाकाल्यै नमः ९ ॥ ॐ चामुण्डायै नमः १० ॥ ॐ ज्वालामुख्यै नमः ११ ॥ कामाख्यायै नमः १२ ॥ ॐ कपालिन्यै नमः १३ ।। ॐ भद्रकाल्यै नमः १४ ॥ ॐ दुर्गायै नमः १५ ॥ ॐ अम्बिकायै नमः १६ ॥ ँ ललितायै नमः १७ ॥ ॐ गौर्यै नमः १८ ॥ ॐ सुमङ्गलायै नमः १९ ।। ॐ रोहिण्यै नमः २० ॥ कपिलायै नमः २१ ॥ शूलकटायै नमः २२ || ँ कुण्डलिन्यै नमः २३ ॥ त्रिपुरायै नमः २४॥ कुरुकुल्लायै नमः २५ ॥ ॐ भैरव्यै नमः २६ ॥ ॐ भद्रायै नमः २७ ॥ ॐ चन्द्रावत्यै नमः २८ ॥ ॐ नारसिं नमः For Private & Personal Use Only ॥२२०॥ www.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy