________________
आचार: दिनकरः
विभाग २ गणिपदप्रदान विधिः
॥११९॥
| साहणं पवेमि । (५) खमा० चारे दिशाए नवकार गणतो गुरु सहित समवसरणने त्रण प्रदक्षिणा आपे ।। संघ नवीन आचार्यना मस्तक उपर वासक्षेप करे। (६) खमा० तुम्हाणं पवेइअंसाहणं पवेइअं संदिसह काउसग्गं करेमि । (७) खमा० इच्छ० तुम्हे अम्ह दव्यगुण. अणुयोगं अणुजाणावणी करेमि काउ० अन्नत्थ० एक एक लोगस्स० सागरवर० प्रगट लोगस्स। खमा०तिविहेण सहित इच्छा० संदिसह भग० वायणां संदिसावेमि । खमा० इच्छा० वायणां लेइस्सामि । खमा० इच्छा० कालमण्डलं संदि० । खमा० इच्छा कालमण्डलं पडिलेहिस्सामि । खमा० इच्छा० सज्झायं पडिक्कमिस्सामि । खमा० इच्छा. पाभाइअकाल पडि० ॥ वांदणा । तिविहेण सहित खमा० इच्छा० बेसणगं संदि० । खमा० इच्छा० बेसणगं ठाएमि । खमा । अवधि आशातना मि०दु०॥ पुनः ७ खमा । खमा० इच्छ० तुम्हे अम्ह० दव्वगुण गणायरियपयं (सूरिपदं) आरोवेह । खमा० संदि० किं भणामि-वंदित्ता पवेह । खमा० इच्छ० तुम्हे अम्ह गणायरियपयं आरोवियं इच्छामो अणुसद्धिं आरोवियं २ खमासमणाणं हत्थेणं सूत्तेणं-अत्थेणंतदुभयेणं सम्मं धारिश्राहि-अन्नेसिं पवेजाहि-गुरुगुणगणेहिं बुड्रिजाहि-नित्थार० । तहत्ति । खमा० तुम्हाणं पवेइअं-संदि० साहणं पवेमि । खमा० पुनः त्रिप्रदक्षिणा-वास । खमा० तुम्हाणं पवेइअंसाहणं पवेइअं-संदिसह काउं० करूं १ । इच्छ० तुम्हे अम्ह दव्वगुणगणायरिय पयं आरो० करेमि काउ० अन्नत्थ० एक लोगस्ससागरवर० प्रगट लोगस्स। खमा० अविधि आशा ॥ खमा० पवेयणा
Fer Private & Personal Use Only
Jan Education
a
l
Mrjainelibrary.org